SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ गो० कर्मकाण्डे पंच णव दोण्णि अट्ठावीसं चउरो कमेण तेणउदी । तेउत्तरं सयं वा दुगपणगं उत्तरा होति ।।२२॥ पंच नव द्वयष्टाविंशति चतुस्त्रिनवति व्युत्तरशतं वा द्विपंचोत्तरा भवंति ॥ ज्ञानावरणादिगळगे यथासंख्यमागुत्तरप्रकृतिगळु पंच नव द्वयष्टाविंशति चतुस्त्रिनवति ५ व्युत्तरशतं वा द्विपंचभेदंगळु भवन्ति अप्पुवु । अवे ते दोड-ज्ञानावरणीयं दर्शनावरणीयं वेदनीयं मोहनीयमायुन्नामगोत्रमंतरायमें दिवु मूलप्रकृतिगळक्कुमल्लि ज्ञानावरणीयं पंचविधमक्कुमाभिनिबोधिकश्रुतावधिमनःपर्ययज्ञानावरणीयमुं केवलज्ञानावरणीयमुमें दितु । दर्शनावरणीयं नवविधमक्कुं स्त्यानगृद्धि निद्रानिद्रा प्रचलाप्रचला निद्रा प्रचला चक्षुरचक्षुरवधिदर्शनावरणीयं केवलदर्शनावरणीयमुम दिन्तु। थीणुदयेणुट्ठविदे सोवदि कम्मं करेदि जप्पदि य । णिदाणिद्दुदयेण य ण दिट्ठिमुग्धाडिदुं सक्को ।।२३।। स्त्यानगृद्धयुदयेनोत्थापिते स्वपिति कर्म करोति जल्पति च । निद्रानिद्रोदयेन च न दृष्टिमुद्घाटितुं शक्तः ॥ स्त्यानगृद्धिदर्शनावरणीयकर्मोदयदिदमैति येब्बिसिदोडं स्वपिति निद्रगेटगुं। कर्म करोति १५ निद्रयोळकेलसमं माळकुं। जल्पति च मातुमनाडुगुं। निद्रानिद्रादर्शनावरणीयकम्र्मोवयदिदमनित नेच्चरिसिदोडं दृष्टिगळं तंगेयलु शक्तनल्लं। ____ज्ञानावरणादीनां ययासंख्यमुत्तरभेदा पंच नव द्वौ अष्टाविंशतिः चत्वारः त्रिनवतिः श्युत्तरशतं वा द्वौ पञ्च भवन्ति । तद्यथा ज्ञानावरणीयं दर्शनावरणीयं वेदनीयं मोहनीयमायुर्नामगोत्रमन्तरायश्चेति मूल प्रकृतयः । तत्र ज्ञानावरणीयं पंचविधं-आभिनिबोधिकश्रतावधिमनःपर्ययज्ञानावरणीयं केवलज्ञानावरणीयं २० चेति । दर्शनावरणीयं नवविधं स्त्यानगद्धि-निद्रानिद्रा-प्रचलाप्रचला-निद्रा-प्रचला चक्षरचक्षरवधिदर्शनावरणीयं केवलदर्शनावरणीयं चेति ॥२२॥ स्त्यानगृद्धिदर्शनावरणोयोदयेनोपस्थापितेऽपि स्वपिति । निद्रायां कर्म करोति । जल्पति च । निद्रा. निद्रोदयेन बहुधा सावधानी क्रियमाणोऽपि दृष्टिमुद्घाटयितुं न शक्नोति ॥२३॥ ज्ञानावरण आदिके उत्तर भेद क्रमानुसार पाँच, नौ, दो, अठाईस, चार, तिरानबे २५ अथवा एक सौ तीन, दो और पाँच होते हैं। उनका विवरण इस प्रकार है-ज्ञानावरणीयके पाँच भेद हैं-मतिज्ञानाज्ञरणीय, श्रुतज्ञानावरणीय, अवधिज्ञानावरणीय, मनःपर्ययज्ञानावरणीय और केवलज्ञानावरणीय। दर्शनावरणीयके नौ भेद हैं-स्त्यानगृद्धि, निद्रानिद्रा, प्रचलाप्रचला, निद्रा, प्रचला, चक्षुदर्शनावरणीय, अचक्षुदर्शनावरणीय, अवधिदर्शनावरणीय और केवलदर्शनावरणीय ॥२२॥ स्त्यानगृद्धिदर्शनावरणीयके उदयसे उठानेपर भी सोता है। सोते हुए कर्म करता है, बोलता है। निद्रानिद्राके उदयसे सावधान करनेपर भी दृष्टि उघाड़ने में समर्थ नहीं होता ॥२३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy