SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका १३ पयलापयछदयेण य वहेदि लाला चलंति अंगाई । णिद्दुदये गच्छंतो ठाइ पुणो बइसइ पडेइ ॥२४॥ प्रचलाप्रचलादर्शनावरणीयकर्मोदयेन च वहति लाला चलन्त्यंगानि । निद्रोदये गच्छन् तिष्ठति पुनरुपविशति पतति ॥ प्रचलाचलादर्शनावरणीयकम्र्मोदयदिदमुं। वहति लाला लोळि बायिद सुरिगं। चलन्त्यं. ५ गानि अवयवंगळेलुगुं । निद्रादर्शनावरणीयकम्र्मोदयदोळु । गच्छन् नडयुत्तं । तिष्ठति निदिक्कुं। पुनरुपविशति मत्ते कुकिळक्कुं। पतति ओरगुगुं। पयलुदयेण य जीवो ईसुम्मीलिय सुवेइ सुत्तोवि । ईसं ईसं जाणदि मुहुँ मुहु सोवदे मंदं ॥२५॥ प्रचलोदयेन च जीवः ईषदुन्मील्य स्वपिति सुनोपि ईषदीषज्जानाति मुहुर्मुहुः स्वपिति १० मंदं ॥ .. प्रचलादर्शनावरणीयकम्र्मोददिदं जीवः जीवं ईषदुन्मील्य ओप्पच्चिकण्दरदु स्वपिति निद्रेगेगुं। सुप्तोपि निद्रे गेय्यल्पट्टनागियं ईषदोषज्जानाति इनितिनितनेत्ररुगुं । मुहुर्मुहुः मरळे मरळे । मंदं गाढमागि। स्वपिति निद्रगरगुं। वेदनीयं द्विविधमक्कं । सातवेदनीयमुमसातवेदनीयमुदितु । मल्लि रतिमोहनीयकम्र्मोदय- १५ बलदिदं जीवक्क सुखकारणेंद्रियविषयानुभवनमं माडिसुगुं सातवेदनीयं । जीवक्के दुःखकारणेंद्रियविषयानुभवनमं माडिसुगुमरतिमोहनीयकम्र्मोदयबलदिदमसातवेदनीयं ॥ __ मोहनीयं द्विविधमक्कं । दर्शनमोहनीयमुमदु चारित्रमोहनीयम दितल्लि दर्शनमोहनीयं बंधविवर्तयिदं मिथ्यात्वमेकविधयक्कुमुदयमुमं सत्वमुमं कुरुत्तु मिथ्यात्वं सम्यग्मिथ्यात्वं सम्यक्त्वप्रकृतियुमें दिन्तु त्रिविधमक्कुमवक्कुपपत्तियं पेळदपरु। २० प्रचलाप्रचलोदयेन मुखात लाला वहन्ति । अङ्गानि चलन्ति । निद्रोदयेन गच्छन् तिष्ठति । स्थितः पुनरुपविशति । पतति च ॥२४॥ प्रचलोदयेन जीवः ईषदुल्मील्य स्वपिति । सुप्तोऽपि ईषदोषज्जानाति । मुहुर्मुहुर्मन्दं स्वपिति । वेदनीयं द्विविधं-सातवेदनीयमसातवेदनीयं चेति । तत्र रतिमोहनीयोदयबलेन जीवस्य सुखकारणेंद्रियविषयानुभवनं कारयति तत्सांतवेदनीयं । दुःखकारणेंद्रियविषयानुभवनं कारयति अरति मोहनीयोदयबलेन तदसातवेदनीयं । २५ मोहनीयं द्विविधं दर्शनमोहनीयं चारित्रमोहनीयं चेति । तत्र दर्शनमोहनीयं बंधविवक्षया मिथ्यात्वमेकविधं भवति उदयं सत्त्वं प्रतीत्य मिथ्यात्वं सम्यग्मिथ्यात्वं सम्यक्त्वप्रकृतिश्चेति त्रिविधं ॥२५॥ तस्योपपत्तिमाह प्रचलाप्रचलाके उदयसे मुखसे लार बहती है, अंग चलते हैं। निद्राके उदयसे चलता हुआ ठहरता है, पुनः बैठता है और पड़कर सो जाता है ॥२४॥ प्रचलाके उदयसे जीव कुछ-कुछ आँख खोले सोता है। सोता हुआ भी कुछ-कुछ ३० जानता है । बार-बार मन्द सोता है । वेदनीयके दो भेद हैं-सातवेदनीय और असातवेदनीय । रतिमोहनीयके उदयके बलसे जीवके सुखके कारण इन्द्रियविषयका अनुभवन जो कराता है वह सातवेदनीय है। और अरतिमोहनीयके उदयके बलसे जो दुःखके कारण इन्द्रियविषयका अनुभवन कराता है वह असातवेदनीय है। मोहनीयके दो भेद हैंदर्शनमोहनीय और चारित्रमोहनीय । उनमें से दर्शनमोहनीयका बन्धकी विवक्षामें एक भेद ३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy