SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ १० गो० कर्मकाण्डे घादिव वेयणीयं मोहस्स बलेण घाददे जीवं । इदि घादीणं मज्झे मोहस्सादिम्मि पढिदं तु ॥१९॥ घातिवद्वेदनीयं मोहस्य बलेन घातयति जीवं । इति घातीनां मध्ये मोहस्यादौ पठितं तु॥ घातिकम्म, तंते वेदनीयकर्म मोहनीयकर्मवेनिसिद रत्यरतिप्रकृत्युदयबलदिंदमे जीवं ५ जीवनं । घातियति सुखदुःखरूपसातासातनिमित्त द्रियविषयानुभवनदिदं कडवंतु माळकुम दितु घातिगळ मध्यदोळु मोहनीयकर्मदादियोळु पठियिसल्पटुदु ॥ णाणस्स दंसणस्स य आवरणं वेयणीयमोहणियं । आउगणामं गोदंतरायमिदि पढिदमिदि सिद्धं ।।२०॥ ज्ञानस्य दर्शनस्य चावरणं वेदनीयं मोहनीयमायुर्नामगोत्रमन्तरायमिति पठितमिति १० सिद्धं ॥ ज्ञानावरणीयं दर्शनावरणीयं वेदनीयं मोहनीयमायुन्न मगोत्रमन्तरायम वितु मुंपेन्द पाठक्रममी प्रकारविवं सिद्धमादुदी मूलप्रकृतिगळ्गे निरुक्तिगळपळल्पडुगुमते दोडे ज्ञानमावृणोतीति ज्ञानावरणीयं । तस्य का प्रकृतिः ज्ञानप्रच्छादनता । किंवत् देवतामुखवस्त्रवत् । दर्शनामावणोतीति वर्शनावरणीयं । तस्य का प्रकृतिः दर्शनप्रच्छादनता। किंवत् राजद्वारे प्रतिनियुक्तप्रतिहारवत् । १५ वेदयतीति वेदनीयं । तस्य का प्रकृतिः सुखदुःखोत्पादनता । किंवत् मधुलिप्तासिधारावत् । मोहयतीति मोहनीयं । तस्य का प्रकृतिः मोहोत्पादनता। किंवत् मद्यधुत्तूरमदनकोद्रववत् । भवधारणा... घातिकर्मवत् वेदनीयं कर्म मोहनीयविशेषरत्यरत्युदयबलेनैव जीवं घातयति सुखदुःखरूपसातासातनिमितेंद्रियविषयानुभवनेन हन्तीति घातिनां मध्ये मोहनीयस्य आदी पठितम् ॥१९।। ज्ञानावरणीयं दर्शनावरणीयं वेदनीयं मोहनीयम् आयुर्नाम गोत्रम् च अन्तरायः इति प्रागुक्तपाठक्रम एवं सिद्धः । तेषां निरुक्तिरुच्यते-ज्ञानमावृणोतीति ज्ञानावरणीयम् । तस्य का प्रकृतिः ? ज्ञानप्रच्छादनता । किंवत् ? देवतामुखवस्त्रवत् । दर्शनमावृणोतीति दर्शनावरणीयम् । तस्य का प्रकृतिः ? दर्शनप्रच्छादनता । किंवत् ? राजद्वारप्रतिनियुक्तप्रतीहारवत् । वेदयतीति वेदनीयम् । तस्य का प्रकृतिः ? सुखदुःखोत्पादनता । किंवत् ? मधुलिप्तासिधारावत् । मोहयतीति मोहनीयम् । तस्य का प्रकृतिः ? मोहोत्पादनता। किंवत् मद्यधत्तूरमदन घातिकर्मकी तरह वेदनीयकर्म मोहनीयके भेद रति और अरतिके उदयका बल पाकर २५ ही जीवका घात करता है अर्थात् सुख-दुःखरूप साता-असातामें निमित्त इन्द्रियोंके विषयोंका अनुभवन कराकर घात करता है इसलिए घातिकर्मोके मध्य में और मोहनीयके पहले वेदनीय कहा है ॥१९॥ इस प्रकार ज्ञानावरणीय, दर्शनावरणीय, वेदनीय, मोहनीय, आयु, नाम, गोत्र, अन्तराय पहले कहा पाठक्रम सिद्ध होता है। उनकी निरुक्ति कहते हैं। जो ज्ञानको आवृत ३० करता है, आच्छादित करता है वह ज्ञानावरणीय है। जैसे देवताके मुखपर वस्त्र डालनेसे वह वस्त्र देवताका विशेष ज्ञान नहीं होने देता, वैसे ही ज्ञानावरण ज्ञानको आच्छादित करता है। जो दर्शनको आवृत करता है वह दर्शनावरणीय है। जैसे राजद्वार. पर बैठा द्वारपाल राजाको नहीं देखने देता, उसी प्रकार दर्शनावरण दर्शनगुणको आच्छादित करता है। जो सुख-दुःखका वेदन अर्थात् अनुभवन कराता है वह वेदनीय है। जैसे २० Jain Education International For Private & Personal Use Only www.jainelibrary.org :
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy