SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ ४९३ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका औदारिककाययोगोदययोग्य प्रकृतिगळ, १०९ । सा | मि | अ दे प्र अ अ अ सू । ० मि उ क्षी | स । उ १०६ १०२ | ९४ ९४ ८७.७९ ७६ | ७२ ६६/६० | ५९ ५७ / ४२ अ ३, ७ | १५ | १५ २२३० ३३ ३७ ४३, ४९ ५० | ५२ अनंतरमौदारिकमिश्रकाययोगदोळुदययोग्यप्रकृतिगळ गाथाद्वयदिदं पेन्दपरु : तम्मिस्सेऽ पुण्णजुदा ण मिस्सथीणतियसरविहायदुगं । परघादचऊ अयदे णादेज्जदुदुभगं ण संढित्थी ॥३१२॥ तन्मिश्रे अपूर्णयुता न मिश्रस्त्यानगृद्धित्रितयस्वरविहायोगतिद्वयं। परघातचतुष्कमसंयतेऽ- ५ नादेयद्विकदुर्भगं न षंढस्त्रीवेदौ ॥ साणे तेसिं छेदो वामे चत्तारि चोदसा साणे । चउदालं वोच्छेदो अयदे जोगिम्मि छत्तीसं ॥३१३॥ सासादने तासां छेदो वामे चतस्रः चतुदंश सासादने । चतुश्चत्वारिंशद्विच्छेदोऽसंयते योगिनि षत्रिंशत् ॥ तन्मिश्रे अपूर्णयुताः औदारिकमिश्रकाययोगिगळोळौदारिककाययोगिगळोळु पेळ्व नूरो भत्तु प्रकृतिगळोळु अपर्याप्त नाममं कूडि नूरहतुप्रकृतिगळप्पुववरोळु मिश्रप्रकृतियुं स्त्यानगृद्धित्रितयमुं स्वरद्विकमुं विहायोगतिद्विकमुं परघातातपोद्योतोच्छ्वासचतुष्कमुमितु पन्नेरडुं प्रकृतिगळं कळेदु शेषउदयप्रकृतिगळु तो भत्ते टुदययोग्यप्रकृतिगळप्पुवु ९८ । गुणस्थानंगळं नाल्कप्पुवु ४ । सामान्योअथौदारिकमिश्रकाययोगस्य गाथाद्वयेनाह १५ तन्मिश्रयोगे औदारिकयोगोक्तनवोत्तरशते अपर्याप्ति निक्षिप्य मिश्रप्रकृतिः स्त्यानगृद्धित्रयं स्वरद्विकं विहायोगतिद्विकं परघातातपोद्योतोच्छ्वासाश्चेति द्वादशस्वपनीतेषु अष्टानवतिरुदययोग्याः ९८ । गुणस्थानानि _औदारिक काययोग रचना । मि. सा. | मि. | अ. दे. | प्र. अ. अ. अ. | सू. उ. झी| स. | व्यु. ४ ९१ ७८ ३४ ६ ६ १ २ १६, ४२ | | उदय | १०६ १०२ ९४ ९४ ८७ | ७९ ७६ ७२ ६६ ६० ५९ ५७ ४२ | | अनुदय ३ ७ १५। १५ २२ ३० ३३ ३७ ४३ | ४९ ५० ५२ ६७ | औदारिक मिश्रकाययोगमें दो गाथाओंसे कहते हैं__ औदारिक मिश्रकाययोगमें औदारिकयोगमें कहीं एक सौ नौमें अपर्याप्ति मिलाकर २० मिश्र प्रकृति, स्त्यानगृद्धि आदि तीन, सुस्वर, दुःस्वर, प्रशस्त और अप्रशस्त विहायोगति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy