SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ ४९२ गो० कर्मकाण्डे गूडियायप्रतिगळ, पदिनाररोळु मिश्रप्रकृतियं कलेदुदयंगळोळु कडुत्तं विरलनुदयंगळ, पदिनय्दु १५ । उदयंगळ तो भत्त नाल्कु ९४ ॥ असंयतगुणस्थानदोळो दुगूडियनुवयंगळु पदिनाररोळु सम्यक्त्वप्रकृतियं कलेदुदधप्रकृतिगळोळु कूडुत्तं विरलनुदयंगळ, पदिनय्दु १५। उदयंगळ, तो भत्तनाल्कु ९४। देशसंयतगुणस्थानदोळेळ गूडियनुदयंगळिप्पत्तरडु २२ । उदयंगळेभत्तेळ ८७। प्रमत्तगुणस्थानदोळे दुगूडियनुदयंगळ मूवत्तु ३० । उदयंगळेप्पत्तो भत्तु ७९ । अप्रमत्तगुणस्थानदोळ मूगगूडियनुदयंगळ मूवत्तमूरु । ३३ । उदयंगळेप्पत्तारु ७६ । अपूर्वकरणगुणस्थानदोळ नाल्कुगूडियनुदयंगळ मूवत्तळ ३७। उदयंगळप्पत्तरडु ७२ ॥ अनिवृत्तिकरणगुणस्थानदोळारुगूडियनुदयंगळ नाल्वत्तमूरु ४३ । उदयंगळरुवत्तारु ६६ ॥ सूक्ष्मसांपरायगुणस्थानदोळारुगूडियन व्यंगळ नाल्वत्तो भत्तु ४९ । उदयंगळरुवत्तु ६०॥ उपशांतकषायगुणस्थानदोळो दुगूडियनुदयंग१० ळय्वत्तु ५० । उदयंगळय्वत्तो भत्तु ५९॥ क्षीणकषायगुणस्थानदोरडुगूडिदनुदयंगळयवत्तरडु ५२ । उदयंगळय्वत्तेळ ५७॥ सयोगिकेवलिभट्टारकगुणस्थानदोळु पदिनारुगूडियनुदयंगळ रुवत्तेंटरोळ तीर्थमं कळेदुदयंगळोळ कूडुत्तं विरलनुदयंगळरुवत्तेलु ६७ । उवयंगळु नाल्वत्तेरडु ४२ । संदृष्टि : दनुदयः पंचदश १५ । उदयः चतुर्नवतिः ९४ । असंयते एका संयोज्य सम्यक्त्वोदयादनुदयः पंचदश १५ । उदयः चतुर्नवतिः ९४ । देशसंयते सप्त संयोज्य अनुदयः द्वाविंशतिः २२ । उदयः सप्ताशीतिः ८७ । प्रमत्ते अष्ट संयोज्य अनुदयः त्रिंशत् ३० । उदयः एकोनाशीतिः । अप्रमत्ते तिस्रः संयोज्य अनुदयः त्रयस्त्रिशत् ३३ । उदयः षट्सप्ततिः ७६ । अपूर्वकरणे चतस्रः संयोज्य अनुदयः सप्तत्रिशत ३७ । उदयः द्वासप्ततिः ७२ । अनिवृत्तिकरणे षट् संयोज्यानुदयः त्रिचत्वारिंशत् ४३ । उदयः षष्टिः ६६ । सूक्ष्मसांपराये षट् संयोज्य अनदयः एकान्नपंचाशत ४९। उदयः षष्टिः ६.। उपशांते एका संयोज्य अनुदयः पंचाशत ५० उदयः एकान्नषष्टिः ५९ । क्षीणकषाये द्वे संयोज्यानुदयो द्वापंचाशत् ५२ । उदयः सप्तपंचाशत् ५७ । सयोगे षोडश २० संयोज्य तीर्थोदयादनुदयः सप्तषष्टिः ६७ । उदयः द्वाचत्वारिंशत् ४२ । ३११ । ३. मिश्रमें नौ मिलाकर मिश्रका उदय होनेसे अनुदय पन्द्रह १५। उदय चौरानबे ९४ । ४. असंयतमें एक मिलाकर सम्यक्त्वका उदय होनेसे अनुदय पन्द्रह । उदय चौरानबे। ५. देशसंयतमें सात मिलाकर अनुदय बाईस २२ । उदय सत्तासी ८७ । व्युच्छित्ति आठ। ६. प्रमत्तमें आठ मिलाकर अनुदद्य तीस ३० । उदय उन्यासी ७९ । व्युच्छित्ति तीन । ७. अप्रमत्तमें तीन मिलाकर अनुदय तैतीस ३३ । उदय छियत्तर ७६ । व्युच्छित्ति चार । ८. अपूर्वकरणमें चार मिलाकर अनुदय सैंतीस ३७ । उदय बहत्तर ७२ । व्युच्छित्ति छह । ९. अनिवृत्तिकरणमें छह मिलाकर अनुदय तैंतालीस ४३ । उदय छियासठ । व्युच्छित्ति छह । १०. सूक्ष्म साम्परायमें छह मिलाकर अनुदय उनचास ४९/ उदय साठ । व्युच्छित्ति एक । ११. उपशान्तमें एक मिलाकर अनुदय पचास । उदय उनसठ ५९ । व्युच्छित्ति दो। १२. क्षीणकषायमें दो मिलाकर अनुदय बावन । उदय सत्तावन । न्युच्छित्ति सोलह । १३. सयोगीमें सोलह मिलाकर तीर्थकरका उदय होनेसे अनुदय सड़सठ ६७ । उदय बयालीस ॥३११।। ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy