SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ १० ૪૪૮ २० यितु गुणस्थानदोलुदयत्रिभंगियुमुदीरणात्रिभंगियु पेललपट्टुदिन्ननंतरं गत्यादिमार्गणेगलोदय त्रिभंगियं पेललुपक्रमिसि गत्यादिगलोलु पेळव क्रर्माद पेळदपरु : गदियादिसु जोग्गाणं पयडिप्पहुडीण मोघसिद्धाणं । सामित्तं णेदव्वं कमसो उदयं समासेज्ज || २८४ ॥ गो० कर्मकाण्डे गत्यादिषु योग्यानां प्रकृतिप्रभृतीनामोघसिद्धानां । स्वामित्वं नेतव्यं क्रमशः उदय समाश्रित्य ॥ गत्यादिमागंणेगळोळु योग्यंगळप प्रकृतिस्थित्यनुभाग प्रदेशंगनो गुणस्थानदोळ पेळ सिद्धंगळtyaक्के स्वामित्वमागमोक्तक्रमदिदमुदयमनाश्रयिसि नडसल्पडुगुमदे तें वोडे अल्लि मुनं परिभाषेयं गाथापंचकदिदं पेदपरु : दि आआउदओ पदे भूपुण्णवादरे ताओ । उच्चदओ णरदेवे थीण तिगुदओ गरे तिरिये ॥ २८५ ॥ त्यानुपूर्व्यायुरुदयः सपदे भूपूर्णबादरे आतपः । उच्चोदयो नरदेवयोः स्त्यानगृद्धित्रयोदय नरे तिरश्चि ॥ रणा भवति ।। २८२-८३ ॥ एवं गुणस्थानेषूदयोदीरणा त्रिभंगीमुक्त्वा इदानीं गत्यादिमार्गणासु उदयगि १५ वक्तुमनास्तावद्गत्यादिषु तत्क्रममाह - गत्यादिमार्गणा योग्यानां प्रकृतिस्थित्यनुभाग प्रदेशानां गुणस्थान सिद्धानां स्वामित्वमागमोक्तक्रमेणोदमाश्रित्य नेतव्यं ॥ २८४ ॥ तत्र तावलरिभाषां गाथापंचकेनाह मि. सा. | मि. ५ ९ ५ उदी. व्यु. उदीरणा | ११७ | १११ | १०० | अनुदीरणा ५ | ११ | २२ | उदयत्रिभंगी रचना अ. | सू. | उ. | क्षी. अ अ. १७ दे. | प्र. अ. | अ. ८ ।८ ४ ६ १ । २ १६ | ३९ १०४ | ८७ | ८१ | ७३ | ६९ | ६३ | ५७ | ५६ | ५४ ३९ १८ | ३५ | ४१ | ४९ | ५३ | ५९ | ६५ | ६६ | ६८ तथा पाँच, ग्यारह्, बाईस, अठारह, पैंतीस, इकतालीस, उनचास, तरेपन, उनसठ, पैंसठ, छियासठ, अड़सठ, तथा तेरासीको अनुदीरणा होती है || २८३|| Jain Education International अ. ० ० ८३ |१२२ इस प्रकार गुणस्थानोंमें उदयत्रिभंगी और उदीरणा त्रिभंगी कहकर अब गति आदि मार्गणाओं में उदयत्रिभंगी कहनेका विचार रखकर प्रथम गति आदिमें उदयका क्रम कहते हैं गुणस्थानों में सिद्धयोग्य प्रकृति प्रदेश स्थिति अनुभागका - स्वामीपना गति आदि २५ मार्गणाओं में आगम के अनुसार उदयकी अपेक्षा लाना चाहिए || २८४ ॥ प्रथम पाँच गाथाओंसे परिभाषा कहते हैं For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy