SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका अनंत रमुक्तोदीरणानुदीरणा प्रकृतिगळ संख्येयं गाथाद्वर्याददं पेळदपरु :सत्तर सेक्कारख चंदु सहियसयं सगिगिसीदितिय सदरी । वतिणिसट्ठि सगछक्कत्रण्ण चउवण्णमुगुदालं ॥ २८२ ॥ सप्तदशैकादशख चतु:सहितशतं सप्तैकाशीतिः त्रिसप्ततिन्नव त्रिषष्टिः सप्त षट्पंचाशत् चतुःपंचाशदेकान्न चत्वारिंशत् मिथ्यादृष्ट्यादिसयोग केवलिभट्टारक गुणस्थानमवसानमाद पदिमूरुंगुणस्थानंगळोळ यथाक्रर्मादिदमुदीरणाप्रकृतिगळ, सप्तदश एकादश शून्य चतुःसहित शतंगळ, सप्ताशीतिएकाशीतित्रिसप्रति नवषष्टि त्रिषष्टि सम्पंचाशत् षट्पंचाशत् चतुःपंचाशत् एकान्नचत्वारिंशत्संख्याप्रमितंगळवु ॥ 9 पंचेक्कारसबावीसट्ठारस पंचतीस इगिणवदालं । तेणे कुणसट्ठी पणछक्कड सहि तेसीदी || २८३ ॥ पंचैकादश द्वाविंशत्यष्टादश पंचत्रिंशदेकनव चत्वारिंशत्त्रिपंचाशदेकान्नषष्टि पंच षडष्टषष्टिस्त्रयशीतिः ॥ मिथ्यादृष्टद्याविगुणस्थानंगळोळ, अनुदीरणाप्रकृतिंगलु यथाक्रर्मादिदं पंच एकादश द्वाविंशति अष्टादश पंचत्रिंशत् एकचत्वारिंशत् नवोत्तरचत्वारिंशत् त्रिपंचाशत् एकान्नषष्टि पञ्चषष्टि षट्षष्टि अष्टषष्टि त्र्यशीतिसंख्याप्रमितंगलप्पु । मि सा मि अ द प्र अ अ अ सू उ क्षी स अ ६ ६ १ उदीरणा ठ. ५ ९ १ १७ ८ ८ ४ Jain Education International ૪૪૭ २ उदीरणा ११७ १११| १०० १०४८७८१| ७३ ६९ ६३५७ ५६ ५४ अनुदीरणा ५ ११ २२ १८ ३५ ४१ ४९ ५३ ६५ ६६ ६८ १६ ३९ For Private & Personal Use Only G ३९ | ८३ १२२ दत्त्वा उदयमुखेन अनुभूय कर्मरूपं त्याजयित्वा पुद्गलांतररूपेण परिणामयतीत्यर्थः ॥ २८१ ॥ अथोक्तोदोरणानुदीरणाप्रकृतिसंख्याः गाथाद्वयेनाह - चतुर्दशगुणस्थानेषु यथाक्रमं सप्तदशैकादशशून्यचतुः सहितशतानि सप्ताशीतिरेकाशी तिस्त्रि सप्त तिर्नवषष्टिः त्रिषष्टिः सप्तपंचाशत्षट्पंचाशच्चतुः पंचाशदेकान्नचत्वारिंशदुदीरणा भवति । पंचैकादशद्वाविशत्यष्टादशपंचत्रिंशदेकचत्वारिशन्नवोत्तरचत्वारिंशत्त्रिपंचाशदेकान्नषष्टिपं चषष्टिषट्षष्टयष्टषष्टित्र्यशीतिसंख्या च अनुदीउदयरूपसे उनको भोगकर, कर्मरूपसे छुड़ाकर अन्य पुद्गलरूपसे परिणमाता है । आगे दो गाथाओंसे उदीरणा और अनुदीरणा प्रकृतियोंकी संख्या कहते हैंमिध्यादृष्टि आदि तेरह गुणस्थानोंमें क्रमसे एक सौ सतरह, एक सौ ग्यारह, एक सौ, एक सौ चार, सतासी, इक्यासी, तिहत्तर, उनहत्तर, तरेसठ, सत्तावन, छप्पन, चौवन, और उनतालीस की उदीरणा होती है ।। २८२|| O ५ १० १५ २० २५ www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy