SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ ३९० ध्रुववृद्ध्या वर्द्धमानानि द्विगुणद्विगुणक्रमेण जायमानानि । चरमे पल्यच्छेदा संख्येयभागो गुणो भवति ॥ धृव वृद्धिदंवद्ध मानंगळप्प योगस्थानंगळ द्विगुणद्विगुणंगळागुत्तं पोगि चरमदोलु संज्ञिपंचेंद्रियपर्व्याप्तजीवोत्कृष्टपरिणामयोगस्थानदोळ पल्यच्छेदासंख्यातैकभागगुणकारमकुं । संदृष्टि इदु : योगस्थानं समयप्रबद्ध ० २२ स २३१ गो० कर्मकाण्डे धुववड्डीवीड्ढतो दुगुणं दुगुणं कमेण जायंते । चरिमे पल्लच्छेदाऽसंखेज्जदिमो गुणो होदि ॥ २५३॥ योगस्थान व वि १६ । ४ a समय प्रबद्ध स Jain Education International २।१ a aa aa स २२ स २।२ स २।२ २।२ a व वि १६४ स २ । १ । २ a a a a a स २२ - a स २ स २ - ० a a स ० ० २ १ २ । २ a ao O ० स २/२ a a स ० ० ० २२२ २। a - २ a aooo स २ । २ २ ।१ a २ aa स ००० स २a ० ० स २ स २ ● ० ० स । २२२ ध्रुववृद्धया वर्धमानयोगस्थानानि द्विगुणद्विगुणानि भूत्वा चरमे संज्ञिपर्यातोत्कृष्ट परिणामयोगस्थाने पल्यच्छेदा संख्यातैकभागमात्रो गुणकारः स्यात् । संदृष्टिः २ ।१ a - २ स२|१| स२।२०० २।२ 000000000 २ । २ a ३ ।२ a स २ ।१ स २ । २ a For Private & Personal Use Only a - a a a a स । २ स २०० । स शरा छे००० aa २ ००० स छे०००० स । २ ००० २०००३२।२ a a स २० ००स २२ छे aa छे a २ । १ a - २२ a स २ । १ → इस प्रकार ध्रुव अर्थात् एक समान वृद्धिसे बढ़ते-बढ़ते जघन्य योगस्थान दूना होता है. फिर उससे भी दूना होता है । इस तरह क्रमसे दुना दूना होते अन्तके संज्ञों पर्याप्तक के उत्कृष्ट परिणाम योगस्थानका गुणकार पल्यके अर्द्धच्छेदों के असंख्यातवें भाग प्रमाण होता aa स २ । २ www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy