SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ गो० कर्मकाण्डे एयंत ढिकाणा उभयवाणाणमंतरे होंति । अवरवरडाणाओ सगकालादिम्मि अंतहि ।। २२२|| एकान्त वृद्धिस्थानान्युभयस्थानानामन्तरस्मिन्भवंति । अवरवरस्थानानि स्वकालादावंते ॥ एकान्तवृद्धिस्थानानि एकान्तानुवृद्धियोगस्थानंगल पर्याप्तजीवंगळ रूपोनशरीरपर्थ्याप्ति५ कालपर्यन्तांतर्मुहूर्त - चरमसमय- पर्यंत भुपपादयोग-परिणामयोगंगळें बुभय-नामयोगंगळं तराळदोळcg | अवरवरस्थानानि जघन्योत्कृष्टस्थानंगलु स्वकालादावंते तदेकांत वृद्धि योगकालदादियोऴु जघन्ययोगमक्कुमन्तदो चरमसमदोत्कृष्टयोगम+कुमदु कारणमागि एकान्तेन नियमे स्वकालप्रथमसमयाच्चरमसमयपय्र्यंतं प्रतिसमयम संख्यातगुणितक्रमेण तद्योग्याविभागप्रतिच्छेदवृद्धिय्र्यस्मिन् स एकान्तवृद्धियोगः येदितु निरुक्तिसिद्धमप्प योगमेकान्त वृद्धियोग में बुदक्कु । १० मिन्दुक्तयोग विशेषंगळ नितुं मुन्नं स्थापिसिद चतुद्दे सजीवसमास रचना विशेष दोळतिव्यक्तमप्युरिंद दुभाविस पडुगुं ॥ १५ २६६ अनंतरं योगस्थानदवयवगळं पेदपरु : २५ विभागपच्छेिदो वग्गो पुण वग्गणा य फड्डयगं । गुणहाणीविय जाणे ठाणं पडि होदि नियमेण ॥२२३॥ अविभागप्रतिच्छेदो वर्गः पुनर्व्वणा च स्वर्द्धककं । गुणहानिरपि च जानीहि स्थानं प्रति भवेन्नियमेन ॥ समस्त योगस्थानं गळु श्रेण्यसंख्यातैकभागमात्रंगळप्पुववरोळ अविभागप्रतिच्छेदाः अविभागप्रतिच्छेदंगळे दुं वग्र्गः वर्गमेंदु पुनः मत्ते वर्गणा च वर्गणेये दुं स्पर्द्धकं स्पर्द्धकर्म दु एकांतानुवृद्धियोगस्थानानि पर्याप्तजीवानां रूपोनशरीरपर्याप्तिकालस्य अंतर्मुहूर्त चरमसमयपर्यन्तं उप२० पादपरिणामयोगयोः अंतराले भवति । तस्य जघन्यस्थानानि स्वकालस्य आदौ उत्कृष्टानि च अंते भवन्ति । तत एवैकांतेन नियमेन स्वकालप्रथमसमयाच्चरमसमयपर्यन्तं प्रतिसमय संख्यातगुणितक्रमेण तद्योग्याविभागप्रतिच्छेदवृद्धिर्यस्मिन् स एकांतानुवृद्धिरित्युच्यते । एवमुक्तयोगविशेषाः सर्वेऽपि पूर्वस्थापितचतुर्दशजीवसमासरचनाविशेषेऽतिव्यक्तं संभवतीति संभावयितव्याः ॥ २२२ ॥ अथ योगस्थानस्यावयवानाह - समस्त योगस्थानानि श्रेण्यसंख्या तकभागमात्राणि । तेषु अविभागप्रतिच्छेदः, वर्गः पुनः वर्गणा स्पर्धक एकान्तानुवृद्धि योगस्थान पर्याप्त जीवोंके एक समय कम शरीर पर्याप्त काल अन्तर्मुहूर्त के अन्तिम समय पर्यन्त उपपाद और परिणाम योगस्थानोंके मध्य में होता है । उसका जघन्य स्थान तो अपने कालके आदि में और उत्कृष्ट अन्त में होता है । इसीसे एकान्त अर्थात् नियमसे अपने कालके प्रथम समय से लेकर अन्तिम समय पर्यन्त प्रतिसमय असंख्यात गुणे-असंख्यातगुणे अपने योग्य अविभाग प्रतिच्छेदोंकी वृद्धि जिसमें हो उसे ३० एकान्तानुवृद्धि कहते हैं। इस प्रकार कहे सब योगविशेष चौदह जीव समासों में होते हैं ||२२२|| आगे योगस्थानके अवयव कहते हैं समस्त योगस्थान जगतश्रेणिके असंख्यातवें भाग प्रमाण हैं । उनमें अविभाग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy