SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जोव्रतत्त्वप्रदीपिका २६७ गुणहानिरपि च गुणहानियुमेंदुं स्थानं प्रति प्रतिस्थानदोळं भवति नियमेन अक्कुं नियमदिदमेंदिवं जानीहि नोनरियेदु शिष्य संबोधिसल्पट्टनल्लि : पल्लासंखेज्जदिमा गुणहाणिसला हवंति इगिठाणे । गुणहाणि फड्ढयाओ असंखभागं तु सेढीए ॥२२४॥ पल्यासंख्यातेकभागा गुणहानिशलाका भवंति एकस्थाने । गुणहानिस्पर्द्धकान्यसंख्यभागस्तु ५ श्रेण्याः ॥ एकस्याने एकयोगस्थानदोळु । पल्यासंख्याकभागाः पल्यासंख्यातैकभागप्रमितंगळु गुणहानिशलाका भवन्ति गुणहानिशलाकेगळप्पुवु प नानागुणहानिशलाकेगळे बुदत्यं । गुणहानिस्पर्धकानि एकगुणहानिस्पकंगळु तु मत्ते श्रेण्याः जगच्छ्रेणिय असंख्य भागाः असंख्यातकभागप्रमितंगळप्पुवु a फड्ढयगे एक्केक्के वग्गणसंखा हु तत्तियालावा । एक्केक्कवग्गणाए असंखपदरा हु वग्गाओ ।।२२५।। स्पर्द्धके एकैकस्मिन् वर्गणासंख्या खलु तावन्मात्रालापा। एकैकवर्गणायामसंख्यप्रतराः खलु वर्गाः।। एकैकस्मिन् स्पर्द्धके एकैकस्पर्द्धकदोळु वर्गणासंख्या वर्गणासंख्ये खलु स्फुटमागि १५ तावन्मात्रालापा श्रेण्यसंख्यातेकभागमात्रालापमुळ्लुवक्कं । एकैकवर्गणायाम् एकैकवर्गणेयोल वर्गाः वगंगळ असंख्यप्रतराः असंख्यातगुणितजगत्प्रतरप्रमितंगळप्पुवु । - 3 गुणहानिरपि च स्थान प्रति भवतीति नियमेन जानीहि ॥२२३॥ एकस्मिन् स्थाने गुणहानिशलाकाः पल्यासंख्यातकभागमायो भवन्ति नानागुणहानिशलाका aa १० २० भवति इत्यर्थः । एकैकगुणहानिस्पर्धकानि तु पुनः श्रेण्यसंख्यातकभागप्रमितानि ३ ३ ॥२२४॥ . एककस्मिन् स्पर्धके वर्गणासंख्या खलु स्फुट तावन्मात्रालापाः श्रेण्यसंख्यातकभागमात्रालापा भवन्ति ३ एककस्या वर्गणायां पुनः वर्गाः असंख्यातजगत्प्रतरप्रमिता भवन्ति = a ॥२२५।। प्रतिच्छेद, वर्ग; वर्गणा, स्पर्धक और गुणहानि प्रत्येक योगस्थानमें होते हैं यह नियमसे जानना ॥२२३।। एक योगस्थानमें गुणहानि शलाका पल्यके असंख्यातवें भाग हैं। यह नाना गुणहानि २५ शलाका जानना । तथा एक-एक गुणहानिमें स्पर्धक जगतश्रेणिके असंख्यात भाग प्रमाण होते हैं ।।२२४|| एक-एक स्पर्धकमें वर्गणाओंकी संख्या भी उतनी ही अर्थात् जगतश्रेणिके असंख्यातवें भाग प्रमाण ही है । और एक-एक वर्गणा में असंख्यात जगतप्रतर प्रमाण वर्ग होते हैं ।।२२५।। १. व एकक । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy