SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २४६ गो० कर्मकाण्डे अनंतरं पंचविघ्नदोळं सहबंपिंडापिंडनामबंधस्थानंगळोळं विपरीतदेयक्रममेंदु पेन्दपरु : पणविग्घे विवरीयं सबंधपिडिदरणामठाणे वि । पिंडं दव्वं च पुणो सबंधसगपिंडपयडीसु ॥२०६॥ पंचविघ्ने विपरीतः सबंपिंडेतरनामस्थानेऽपि । पिंडद्रव्यं च पुनः सबंधस्वपिंडप्रकृतिषु ॥ पंचानां दानादीनां विघ्नः पंचविघ्नस्तस्मिन् । दानादिविघ्नपंचकदोळं विपरीतः मुंपेन्ददिदमधिकक्रमं देयमक्कुं। सबंपिंडेतरनामस्थाने पिंडाश्चेतराश्च पिडेतराः सहबंधोदया सांताः सबंधाः पिंडेतरा यस्मिन् तच्च तन्नामस्थानं च तस्मिन् सबंपिडेतरनासस्थानेऽपि विपरीतः पिंडापिंडसबंधनामबंधस्थानदोळं प्रकृतिपाठक्रमदोळु घातिगळगेतु होनक्रममन्तल्लदधिकक्रमप्पु१० दरिद पंचविघ्नदोळे तंत अधिकक्रममक्कुमदेत दोडे नामकर्मसर्वद्रव्यामिदु स ८ यिदं केळगण असंख्यातेकभागमं साधिकर्म माडि स । । ८ साधिकबहुभागदोळेकरूपहीनतयनवगणिसि भाज्य ८९ भागहारंगळनपत्तिसि शेषद्रव्यमनिद स. नेकविंशतिसहबंध पिडापिडप्रकृतिगळु तिर्यग्गति अथ विघ्नपञ्चके नामबन्धस्थानेषु चाह पञ्चदानाद्यन्तरायेषु प्रामुक्तक्रमाद्विपरीतोऽधिकक्रमो भवति पुनः सबन्धपिण्डेतरनामस्थानेऽपि विपरीतः। ८ अौकरूपहीनता १५ तद्यथा-नामकर्मसर्वद्रव्यमिदं स २८ अधस्तनासंख्याकभागं साधिकं कृत्वा स ८९ ९९९९९ । २ मवगणय्य भाज्यभागहारावपवाद स त्रयोविंशतिकस्थानस्य सहबन्धपिण्डप्रकृतिषु तिर्यग्गत्येकेन्द्रियो ८ __आगे अन्तरायकी पाँच प्रकृति और नामकर्म के बन्धस्थानोंमें कहते हैं पाँच दानान्तराय आदिमें पूर्वोक्त क्रमसे विपरीत उत्तरोत्तर अधिक-अधिक द्रव्य जानना। तथा नामकर्मके स्थानों में एक साथ बँधनेवाली नामकर्मकी गति आदिरूप पिण्ड २० प्रकृति और अगुरुलघु आदि अपिण्ड रूप प्रकृतियोंमें भी विपरीत अर्थात् उत्तरोत्तर अधिक द्रव्य जानना । वही कहते हैं एक साथ जिनका बन्ध होता है ऐसा नामकर्मका स्थान तेईस प्रकृतिवाला है यथातियचगति, एकेन्द्रिय जाति, औदारिक, तेजस् कार्मण शरीर, हुण्डक संस्थान, वर्ण, गन्ध, रस, स्पर्श, तियचानुपूर्वी, अगुरुलघु, उपघात, स्थावर, सूक्ष्म, अपर्याप्त, साधारण, अस्थिर, Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy