SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका २२५ कषायप्रकृतिगळ शैलभागेय चरमगुणहानिद्रव्यमक्कुमंतादोडे शैलभागे मोवलागि केळ दारुबहु भागपर्यंतं सर्व्वघातित्व टप्पुवरिनी घातिगळ देशघातिद्रव्यं वाठयंनंतैकभागपय्यंतं निक्षेपिसल्पडुगुमपुरिने तु शैल भागच रमगुणहानिद्रव्यमक्कुमं तु चोविसिदंगुत्तरं पेळल्पडुम दोडे - देशघातिप्रकृतिगळगे स्वस्वसर्व्वधातिप्रकृतिगळतणवं बंद भागेय व्यं ingभागं मोदगडु शैलभागचरमपय्र्यंतं निक्षेपिसल्पडुगुं । वेशघातिप्रकृतिभागद्रव्यं स्वस्वदात भागपत मे निक्षेपिसल्वडुगु मिन्दुभय द्रव्यमं कूडि लताशक्तिमोक्लागि शैलशक्तिपय्र्यंतं निक्षेप्य मक्कुमन्तु निक्षेपमागुत्तिरलेक गोपुच्छरूपविनिवकुम विन्तु केवलं वेशघातिगळप्पन्तरायपंचकवोल ई रूपोनान्योन्याभ्यस्त राशिगे तद्द्रव्यदोळ प्रतिभागत्वं विरोधिसल्पडुगुमेनल्वेडेके बोर्ड "आवरणदेसघ दंत रायसंजळणपुरिससत्तरसं । चतुविधभावपरिणदा तिविहा भाषा हु सेसाण" मेंबी सूत्रप्रमाणविद मंतराय देशावरणंगळगमुभयसम्वदेशघातिशक्तसंभवमक्कुमप्पुवरिवं । देसावरण्णोष्ण भत्थं तु अनंतसंखमेत्तं खु । सव्वावरणघणङ्कं पडिभागो होदि घादीणं ॥ १९८ ॥ १० सर्वघाति देशघाति म सु अ म tr म सु अ म के शै अ दा ख ख ब दा १ ख ल स स a ८ स a ८ ख ख २ स २।२ ख ख ८ ख ख स ख ख ८ ख ख २२२ सख ख ८ ख ख २२ For Private & Personal Use Only शैल चरम गुणहानि द्रव्य तद्वि चरमगुणहानि द्रव्य तत्त्रि चरम गुणहानि बार बहुभागप्रथम गुणहानि द्रव्य दावन्तेक भाग चरमगुणहानि द्रव्य स ख ख ८ ख ख २ वरणमोहनीययोरपि ज्ञातव्यं ॥ १९७ ॥ उक्तसर्वघातिद्रव्येषु तद्देशघातिप्रकृतिभागस्य वक्ष्यमाणत्वात् तत्सहितघातिद्रव्येषु सर्वावरणधनार्थं प्रतिभागहारप्रमाणमाह ज्ञानावरणका जितना भाग है उससे हीन है सब नहीं है। इस तरह देशभाती और सर्वघाती १. ब तत्सहित देशघाति । क - २९ Jain Education International लता प्रथम गुणहानि द्रव्य १५ www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy