SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका १५१ स्थितियो सा १००० कवडेकरूपं कूडिदोडे असंशिजीवंगे मिथ्यात्वप्रकृतिसर्वस्थितिविकल्पप्रमाणमक्कु प ईयर्थसंदृष्टि सुव्यक्तमप्पुदादोडं मंदबुध्यनुरोधदिदमी जघन्यस्थितिबंधानयनदोळं संदृष्टियं तोरिदपरु । अदर विन्यासमिद्स्थिति ६४ ६३ ६२ ६१ ६० ५९ ५८ ५७ ५६ ५५ ५४ ५३ ५२ ५१ ५० ४९ ४८ ४७ ४६ ४५ आबाधारहित स्थिति ४८ ४७ ४६ ४५ ४५ ४४ ४३ ४२ ४२ ४१४० ३९ ३९ ३८ ३७ ३६ ३६ ३५ ३४ ३३ ५ आबाधा १६ १६ १६ १६ १५१५१५१५१४१४१४१४१३ १३१३ १३ १२१२१२१२ इल्लि स्थित्युत्कृष्टाबाधे यबुदु १६ इदरिंदमुत्कृष्टस्थितियनिदं ६४ भागिसिदोर्ड ६४ । स्थितिकांडकं नाल्कक्कुमाबाधाकांडकमेंनेंदोडे विसदृशस्थितिगळ्गे ६४ । ६३ । ६२।६१ । एकादृशमप्पाबायककुं १६ । १६ । १६ । १६ । १६ । निवनाबाधाकांडकमेंबुदीयाबाधाकांडकमं । ४ । अपवर्तितेन प रूपोनेनोनोत्कृष्टस्थितिः तस्य मिथ्यास्वस्य जघन्यस्थितिर्भवति सा १००० तां च उत्कृष्ट- १० स्थिती सा १००० न्यूनयित्वा रूपे निक्षिप्ते मिथ्यात्वसर्वस्थितिविकल्पा भवन्ति ५ । इयमर्थसंदृष्टिः सुव्यक्तापि पुनरंकसंदृष्ट्या प्रदर्श्यते ज्येष्ठा स्थितिः चतुःषष्टिसमया रूपोनक्रमेण मध्यमविकल्पानतीत्य जघन्या स्थितिः पञ्चचत्वारिंशत्समया। ज्येष्ठाबाधा षोडशसमया तया भक्तज्येष्ठस्थितिः ६४ आबाधाकाण्डकं भवति । ४ । एतावत्सु स्थितिविकल्पेषु सागरमें-से घटानेपर असंज्ञीके मिथ्यात्वकी जघन्य स्थितिका प्रमाण होता है। इस जघन्य १५ स्थितिको उत्कृष्ट स्थितिमें-से घटानेपर जो शेष रहे उसमें एक मिलानेपर असंज्ञीके मिथ्यात्वकी सब स्थितिके भेदोंका प्रमाण होता है। यद्यपि यह अर्थ संदृष्टि स्पष्ट है फिर भी इसे अंक संदृष्टि द्वारा बतलाते हैं उत्कृष्ट स्थिति चौंसठ समय प्रमाण है। इसमें एक-एक समय घटाते हुए मध्यके सब भेदों तिरसठसे छियालीस पर्यन्त बितानेपर जघन्य स्थितिका प्रमाण पैंतालीस समय २० है। उत्कृष्ट आबाधा सोलह समय है। उससे उत्कृष्ट स्थितिमें भाग देनेपर 4 आबाधा काण्डक ४ होता है। अर्थात् इतने स्थितिके भेदोंमें एक-सी आबाधा होती है। तदनुसार चौंसठसे इकसठ तक स्थिति भेदोंमें सोलह-सोलह समय प्रमाण ही आबाधा होती है। १. ६४ ६३ ६२ ६१ ६० ५९ ५८ ९७ ५६ ५५ ५४ ५३ ५२ ५१ ५० ४९ ४८.४७ ४६ ४५ ४८ ४७ ४६ ४५ ४५ ४४ ४३ ४२ ४२ ४१ ४० ३९ ३९ ३८ ३७ ३६ ३६ ३५ ३४ ३३ २५ १६ १६ १६ १६ १५ १५/१५ | १५' १४ १४|१४|१४ १२ १३ १३, १३, १२ १२ १२ १२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy