SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १२७ . कर्णाटवृत्ति जीवतत्त्वप्रदीपिका संठाणसंहदीणं चरिमस्सोघं दुहीणमादित्ति । अट्ठरसकोडकोडी वियलाणं सुहुमतिण्डं च ॥१२९॥ संस्थानसंहननानां चरमस्यौघः द्विहीनः आविपर्यन्तमष्टादशकोटीकोटयो विकलानां सूक्ष्मत्रयाणां च ॥ अरदीसोगे संढे तिरिक्खभयणिरयतेजुरालदुगे । वेगुव्वादावदुगे णीचे तसवण्णअगुरुति चउक्के ।।१३०॥ अरतौ शोके षंढे तिर्यग्भयनरकतैजसौदारिकद्विके । वैक्रियिकातपद्विके नीचे सवर्णागुरुत्रिचतुष्के ॥ इगिपंचिंदियथावरणिमिणासग्गमण अथिरछक्काणं । वीसं कोडाकोडीसागरणामाणमुक्कस्सं ॥१३१॥ एकपंचेंद्रियस्थावरनिर्माणसद्गमनास्थिरषटकानां । विंशतिः कोटीकोटयः सागरनाम्ना. मुत्कृष्टः॥ हस्सरदि उच्चपुरिसे थिरछक्के सत्थगमणदेवदुगे । तस्सद्धमंतकोडाकोडी आहारतित्थयरे ॥१३२।। हास्यरत्युच्चपुरुष स्थिरषट्के शस्तगमनदेवद्विके। तस्यार्द्धमन्तःकोटीकोटयः आहार- १५ तीर्थकरे॥ सुरणिरयाऊणोघं णरतिरियाऊण तिण्णि पल्लाणि । उक्कस्सद्विदिबंधो सण्णीपज्जत्तगे जोग्गे ॥१३३॥ सुरनारकायुषोरोघो नरतिय्यंगायुषोस्त्रीणि पल्याणि। उत्कृष्टस्थितिबंधः संज्ञीपर्याप्तके योग्ये । गाथाषटकं ॥ २० दुःखत्रिघातीनामोघः असातवेदनीयं ज्ञानावरणीयपंचकं वर्शनावरणीयनवकमन्तरायपंचकमितु विशति प्रकृतिगळ्गे ओघः मूलप्रकृतिगळोळपेळ्द त्रिंशत्कोटीकोटिसागरोपममुत्कृष्टस्थितिबंधमक्कुं। प्रत्येकं दु १ घा १९ सातस्त्रोमानवद्विके सातवेदनीयस्त्रीवेदमनुष्यद्विक मेंबी नाल्कुं सा ३० को २ प्रकृतिगगुत्कृष्टस्थितिबंधं तबद्धं पंचदशकोटीकोटिसागरोपमप्रमाणमक्कुं सा १ स्त्री १ म २ सा १५ को २ सप्ततिदर्शनमोहे दर्शनमोहनीयमिथ्यात्वप्रकृतिबंधदोळेकविधमप्पुरिदमदक्कुत्कृष्टस्थितिबंधं सप्तति उत्कृष्टस्थितिबन्धः असातवेदनीयज्ञानदर्शनावरणान्तरायविंशतः ओघः मूलप्रकृतिवत् त्रिंशत्कोटिकोटि- २५ सागरोपमाणि । सातवेदनीयस्त्रीवेदमनुष्यद्विकेषु तदधं पञ्चदशकोटी कोटिसागरोपमाणि । दर्शनमोहे मिथ्यात्वं उत्कृष्ट स्थितिबन्ध असातावेदनीय तथा ज्ञानावरण, दर्शनावरण अन्तरायकी उन्नीस इन बीस प्रकृतियोंका 'ओघ' अर्थात् मूल प्रकृतियों के समान तीस कोडाकोडि सागर प्रमाण है। सातवेदनीय स्त्रीवेद और मनुष्यगति मनुष्यानुपूर्वीका उससे आधा अर्थात् पन्द्रह कोड़ाकोड़ी सागर प्रमाण है । दर्शनमोह में बन्ध एक मिथ्यात्वका ही होता है अतः उसका ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy