SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ गो० कर्मकाण्डे कूडिदग्दु प्रकृतिगळ. कळेदुवापुरिदं । प्रमत्तसंयतनोळु बंधव्युच्छित्तिगळ ६१ अप्पुर्वते बोडे तन्न वारं ६ अप्रमत्तनदोदु देवायुष्यं राशियोळकळेनुवेददं बिटु अपूर्वकरणन आहारकद्वयरहित ३४ प्रकृतिगळे अनिवृत्तिय ५ प्रकृतिगहुं सूक्ष्मसांपरायन १६ रुं कूडिदोडप्पुवप्पुरिदं बंधप्रकृतिगळ ६२ अबंधप्रकृतिगळ ५० सयोगिगुणस्थानदो बंधव्युच्छित्ति सातमो देप्रकृतियक्कु १। बंधप्रकृति५ युमदों देयक्कु १ मबंधप्रकृतिगळ १११ अप्पुवु । मनुष्यलब्ध्यपर्याप्तकमिथ्यावृष्टिगे परे अपुण्णे अण्णेव येदितु तियंग्गतिलब्ध्यपर्याप्तकंगे पेळदंते बंधप्रकृतिगळ १२० रोळगे तीत्थं, १ माहारकद्वयमुं २ देवनारकायुष्यद्वयमुं २ वैक्रियिकषट्कमुमिन्तु ११ प्रकृतिगळं कळे दोडे बंधयोग्यप्रकृतिगळु १०९ अप्पुवु। देवगतियोळु बंधयोग्य प्रकृतिगळं गाथाद्वदिदं पेळ्दपर : णिरयेव होदि देवे आईसाणोत्ति सत्त वाम छिदी । सोलस चेव अवंधो भवणतिये पत्थि तित्थयरं ॥१११॥ नरक इव भवति देवे आईशान पथ्यंत सप्त वाम व्युच्छित्तयः । षोडश चैवाबंधः भवनत्रये नास्ति तीर्थकरं॥ बन्धात । अबन्धः ४२ । प्रमत्तसंयते व्यच्छित्तिः ६१ । कुतः स्वस्य षटकं अप्रमत्तस्य देवायुराशावपनीतमिति तत्यक्त्वा । अपूर्वकरणस्य आहारद्वयं बिना चतुस्त्रिशत, अनिवृत्तेः पञ्च, सूक्ष्मसापरायस्य षोडश चेत्येषां मिलितत्वात् । बन्धः ६२ । अबन्धः ५० । सयोगे व्युच्छित्तिः सातवेदनीयम् । बन्धोऽपि तदेव । अबन्धः १११ । ‘णरे अपुण्णे अपुण्णेव' मनुष्यलब्ध्यपर्याप्तकमिथ्यादृष्टी तिर्यग्गतिलब्ध्यपर्याप्तकवत् तीर्थमाहारद्वयं देवनरकायुषी वैक्रियिकषट्कं चेत्येकादशानामबन्धात् । बन्धयोग्यं नवोत्तरशतमिति १०९ ॥ ११० ॥ देवगतो बन्धयोग्यप्रकृतीर्गाथाद्वयेनाह २० क्योंकि सुरचतुष्क और तीर्थकरका यहाँ बन्ध होता है अबन्ध बयालीस । प्रमत्तसंयतमें व्युच्छित्ति इकसठ, क्योंकि अपनी छह, अप्रमत्तकी देवायु मूलमें ही नहीं है अतः उसे छोड़ देना, अपूर्वकरणकी आहारकद्विकके बिना चौतीस, अनिवृत्तिकी पाँच, सूक्ष्म साम्परायकी सोलह ये सब मिलकर इकसठ होती हैं, बन्ध बासठ, अबन्ध पचास । सयोगीमें व्युच्छित्ति एक बार वेदनीय, बन्ध भो उसीका, अबन्ध एक सौ ग्यारह । ___ मनुष्यनिर्वृत्यपर्याप्तक बन्धयोग्य ११२ मि. सा. असं. प्र. स. अबन्ध ५ १८४२ ५० १११ बन्ध १०७ ९४ ७० ६२ १ ब. व्यु. १३ २९ ८ ६१ १ मनुष्य लब्ध्यपर्याप्तक में तिर्यञ्चलब्ध्यपर्याप्तककी तरह तीर्थकर, आहारकद्विक, देवायु, नरकायु, वैक्रियिकषट्क इन ग्यारहका बन्ध न होनेसे बन्धयोग्य एक सौ नौ हैं ॥११०॥ देवगतिमें बन्धयोग्य प्रकृतियां दो गाथाओंसे कहते हैं ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy