SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ कर्णावृत्ति जीवतत्त्वप्रदीपिका गळप तन्न व्युच्छित्तिगळ ९ तनरो बंधव्युच्छित्तिगळप्पबु ९ । मिथ्यादृष्टिगे बंधप्रकृतिगळ तिर्य्यग्मनुष्यायुर्द्धरहित ९८ प्रकृतिगळ बंधप्रकृतिगळप्पुवु । असंयतंगे तन्न पर्याप्तकालद ७२ रोळगे मनुष्यायुष्यरहितमागि तीर्थसहितमागि बंधप्रकृतिगळ ७१ अध्वु । मिथ्याहृष्टियोळ तीर्थमो दे अबंधप्रकृतियक्कुं १ | असंयतंगे आ मिथ्यादृष्टिय बंधव्युच्छित्ति अबंधंगळ कूडि २९ रोगे तीथंबंधप्रकृतिगळोळं कूडित्तप्पु कारणमागि असंयतनोळबंधप्रकृतिगळु २८ अप्नुवु । यिन्तु ५ अंजने अरिष्टे मघविगळ पर्याप्तनारक : अ १० ७१ मि २९ o ७० ३० २५ ९६ ४ ४ १०० O सा मि तोरथंरहित मागि धर्मे वंशे मेघेगळ दंतेयवकुं । वंशेयं मेघेषुमंजनेयुमरिष्टयं मघवियु में ब पंचभूमिगळनारकापर्य्याप्त रु मिथ्यादृष्टिगळेयप्पुर्दारदमा मिथ्यादृष्टिगळगल्लरिगं बंधप्रकृतिगळु ९८ अमी २८ । ९८ ।० । माघविय नारकपर्याप्तकरुगळगे : Jain Education International अ ९ ७० २९ मि o ७० २९ सा २४ ९१ ८ मि ५ ९६ ३ माघविय अपर्याप्त मि | ९५ ९५ ० ८१ इल्लि मिथ्यादृष्टियो बंधव्युच्छित्तिगळु ४ सासादननलिय तिष्यंगायुष्यं गूडि ५ प्रकृति - १० ga | बंधप्रकृतिगळु ९६ । अबंधप्रकृतिगळ ३ ॥ मिस्साविरदे उच्च मणुवदुगं सत्तमे हवे बंधो । मिच्छा सासणसम्मा मणुवदुगुच्चं ण बंधंति ॥ १०७॥ मिश्राविरतयोरुच्चं मनुष्यद्विकं सप्तभ्यां भवेदुधः । मिथ्यादृष्टि सासादनसम्यग्दृष्टि मनुष्यद्विकमुच्चं न बध्नीतः ॥ व्युच्छित्या युता इत्यष्टाविंशतिः, बन्धोऽष्टानवतिः, अबन्धः तीर्थकरत्वम् । असंयते व्युच्छित्तिः मनुष्यायुविना नव, बन्धस्तीर्थ करत्वेन एकसप्ततिः । अबन्धोऽष्टाविंशतिः । अञ्जनादित्रयपर्याप्तानां तीर्थंकरत्वं बिना घर्मादित्रयवत् ज्ञातव्यम् । वंशादिपञ्चापर्याप्ता मिथ्यादृष्टय एवेति बन्ध एव ॥ १०६ ॥ व्युच्छित्ति तिर्यगाय के बिना सासादन में व्युच्छिन्न चौबोस प्रकृतियोंके मिलने से अठाईसकी होती है । बन्ध अठानबे, अबन्ध तीर्थकर का । असंयत में व्युच्छित्ति मनुष्यायुके बिना नौ, बन्ध तीर्थंकर के साथ इकहत्तर, अबन्ध अठाईस । अंजना आदि तीनमें पर्याप्तकोंके वीर्थंकर के बिना घर्मा आदि तीनकी तरह जानना | वंशा आदि पाँच पृथिवियों में अपर्याप्त अवस्था में एक मिध्यादृष्टि गुणस्थान ही होता है || १०६ || २० क- ११ For Private & Personal Use Only १५ www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy