________________
४४०
અનિત્યસમ
કાર્યસમ
કાર્યભેદ
અનુક્તિ
સ્વાર્થવિરુદ્ધ
५. २४९ 'साधनस्य' - तुलना - ये पूर्वं न्यूनतादयोऽसिद्धविरुद्धानैकान्तिका उक्तास्तेषामुद्भावकं यद् वचनं तद् दूषणम् । न्यायजिन्दुटीअ, 3. १३८.
५. २६० 'तत्र परस्य ' पादनेन वचनविघातः छलम्
५. २५० 'जातिशब्दः ' તુલના जातिशब्दः सादृश्यवचनः । उत्तरसदृशानि जात्युत्तराणीति । उत्तरस्थानप्रयुक्तत्वादुत्तरसदृशानि जात्युत्तराणि । न्यायमिन्दुटीडा, उ. १४०.
Jain Education International
હેમચન્દ્રાચાર્યકૃત પ્રમાણમીમાંસા
५. २५० ' तानि च ' — तुलना - सम्यग्घेतौ हेत्वाभासे वा प्रयुक्ते झटिति तद्दोषतत्त्वाप्रतिभासे तु प्रतिबिम्बनप्रायं | न्याय सिडा, पृ. १७-२१.
५. २५८ 'तदेवमुद्भावन' – तुलना - तदेवमुद्भावनविषयविकल्प· भेदेन जातीनामानन्त्येऽपि असंकीर्णोदाहरणविवक्षया चतुर्विंशतिर्जातिभेदाः प्रदर्शिताः । प्रतिसमाधानं तु सर्वजातीनां । न्यायपुसिडा, पृ.
२१.
लेहालेछ, प्रश्रषाडुत्योत्तरात्यता, પ્રશ્નાલ્પતોત્તરબાહુલ્ય, હેતુસમ, व्याप्ति, अव्याप्तिसम, विरुद्ध, जविरुद्ध, असंशय, श्रुतिसम, श्रुतिभिन्न.
+++
| =
-
તુલના । न्यायसिडा, पृ. १६.
तत्र परस्य वदतोऽर्थविकल्पोप
छलं नाम परिशठमर्थाभासमपार्थकं वाग्वस्तुमात्रमेव । तद् द्विविधं वाक्छलं सामान्यच्छलं च । वाक्छलं नाम यथा कश्चिद् ब्रूयात् नवतन्त्रोऽयं भिषग् इति । भिषग् ब्रूयात् नाहं नवतन्त्रः, एकतन्त्रोऽ
----
For Private & Personal Use Only
---
www.jainelibrary.org