SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ તુલનાત્મક દાર્શનિક ટિપ્પણ ४०८ तस्येहोपलब्धिः । तभाषा भोक्षारीय परिच्छेद २. स. १. मा. २. सूत्र १३-१७, पृ. २०६-२१3. पक्षन। अंगे माही यार બાબતો પર વિચાર છે – (૧) પક્ષનું લક્ષણ અર્થાત્ સ્વરૂપ, (૨) લક્ષણાન્તર્ગત विशेषानी व्यावृत्ति, (3) पक्षना मा२नो निश, सने (४) ५क्षन। २. (૧) બહુ જ પહેલેથી જ પક્ષનું સ્વરૂપ વિચારપથમાં આવી નિશ્ચિત થઈ ગયું હતું તો પણ પ્રશસ્તપાદે પ્રતિજ્ઞાનું લક્ષણ કરતી વખતે તેનું ચિત્રણ સ્પષ્ટ કરી દીધું છે. ન્યાયપ્રવેશમાં અને ન્યાયબિન્દુમાં તો ત્યાં સુધી લક્ષણની ભાષા નિશ્ચિત થઈ ગઈ છે કે તેની પછી બધા દિગમ્બર-શ્વેતામ્બર તાર્કિકોએ તે જ બૌદ્ધ ભાષાનો તે જ શબ્દોથી યા પર્યાયાન્તરથી અનુવાદ કરીને જ પોતપોતાના ગ્રન્થોમાં પક્ષનું સ્વરૂપ દર્શાવ્યું છે જેમાં કોઈ જૂનાધિકતા નથી. (૨) લક્ષણનાં ઈષ્ટ, અસિદ્ધ અને અબાધિત એ ત્રણે વિશેષણોની વ્યાવૃત્તિ પ્રશસ્તપાદ અને ન્યાયપ્રવેશમાં દેખાતી નથી પરંતુ અબાધિત એ એક વિશેષણની વ્યાવૃત્તિ તેમનામાં સ્પષ્ટ છે. ન્યાયબિન્દુમાં ઉક્ત ત્રણેની વ્યાવૃત્તિ છે. જૈન ગ્રંથોમાં १. प्रतिपिपादयिषितधर्मविशिष्टस्य धर्मिणोऽपदेशविषयमापादयितुं उद्देशमात्रं प्रतिज्ञा... ... अविरोधिग्रहणात् प्रत्यक्षानुमानाभ्युपगतस्वशास्त्रस्ववचनविरोधिनो निरस्ता भवन्ति । प्रशस्तपाइमाध्य, पृ. २३४. २. तत्र पक्षः प्रसिद्धो धर्मी प्रसिद्धविशेषेण विशिष्टतया स्वयं साध्यत्वेनेप्सितः । प्रत्यक्षाद्यविरुद्ध इति वाक्यशेषः । तद्यथा नित्यः शब्दोऽनित्यो वेति । न्यायप्रवेश, पृ. १ 3. स्वरूपेणैव स्वयमिष्टोऽनिराकृत: पक्ष इति । न्यायविन्दु, उ.४०। ४. यथाऽनुष्णोऽग्निरिति प्रत्यक्षविरोधी, घनमम्बरमिति अनुमानविरोधी, ब्राह्मणेन सुरा पेयेत्यागम विरोधी, वैशेषिकस्य सत्कार्यमिति ब्रुवतः स्वशास्त्रविरोधी, न शब्दोऽर्थप्रत्यायक इति स्ववचनविरोधी। प्रशस्तपाइमाष्य,५. २३४. साधयितुमिष्टोपि प्रत्यक्षादिविरुद्धः पक्षाभासः । तद्यथा-प्रत्यक्षविरुद्धः, अनुमानविरुद्धः, आगमविरुद्धः, लोकविरुद्धः, स्ववचनविरुद्धः, अप्रसिद्धविशेषणः, अप्रसिद्धविशेष्यः, अप्रसिद्धोभयः, प्रसिद्धसम्बन्धश्चेति । न्यायप्रवेश,५.२. ५. स्वरूपेणेति साध्यत्वेनेष्टः । स्वरूपेणैवेति साध्यत्वेनेष्टो न साधनत्वेनापि । यथा शब्दस्यानित्यत्वे साध्ये चाक्षुषत्वं हेतुः,शब्देऽसिद्धत्वात्साध्यम, न पुनस्तदिह साध्यत्वेनेष्टं साधनत्वेनाप्यभिधानात्। स्वयमिति वादिना । यस्तदा साधनमाह । एतेन यद्यपि क्वचिच्छास्त्रे स्थितः साधनमाह, तच्छास्त्रकारेण तस्मिन्धर्मिण्यनेकधर्माभ्युपगमेऽपि, यस्तदा तेन वादिना धर्मः स्वयं साधयितुमिष्टः स एव साध्यो नेतर इत्युक्तं भवति । इष्ट इति यत्रार्थे विवादेन साधनमुपन्यस्तं तस्य सिद्धिमिच्छता सोऽनुक्तोऽपि वचनेन साध्यः । तदधिकरणत्वाद्विवादस्य । यथा परार्थाश्चक्षुरादयः संघातत्वाच्छयनासनाद्यङ्गवत् इति, अत्रात्मार्था इत्यनुक्तावप्यात्मार्थता साध्या, अनेन नोक्तमात्रमेव साध्यमित्युक्तं भवति । अनिराकृत इति एतल्लक्षणयोगेऽपि यः साधयितुमिष्टोऽप्यर्थः प्रत्यक्षानुमानप्रतीतिस्ववचनैर्निराक्रियते न स पक्ष इति प्रदर्शनार्थम् । न्यायविन्दु, 3.४१-५०. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001320
Book TitlePramanmimansa Jain History Series 10
Original Sutra AuthorHemchandracharya
AuthorNagin J Shah, Ramniklal M Shah
Publisher108 jain Tirth Darshan Trust
Publication Year2006
Total Pages610
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Nyay
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy