SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ ૪૩૧ અન્ય ટીકાઓ प्राज्ञ श्रीसङ्घविजयगणिना या विनिर्मिता । विबुधैर्वाच्यमानाऽस्तु सा श्रीकल्पप्रदीपिका ॥ २ ॥ अमृतोपमानवचसा, शारदसम्पूर्णसोमसमयशसः । तस्य' प्रवरे राज्ये, वसुधाऽष्टरसेन्दुमितवर्षे ॥ ७ ॥ श्रीमत्कल्याणविजयवाचककोटीतटी किरीटानाम् । शिष्यैः श्रीधनविजयैः वाचकचूडामणिमुख्यैः ॥ ८ ॥ कल्पप्रदीपिकायाः प्रतिरेषा शोधिता......... । ........................................................... ....... ॥९॥ प्रत्यक्षरगणनया भवति कल्पप्रदीपिकाग्रन्थे । श्लोकानां द्वात्रिंशत् शतानि पञ्चाशदधिकानि ॥ १० ॥ કલ્પસૂત્ર-સુબોધિકાઃ આ વૃત્તિ રામવિજયના શિષ્ય શ્રીવિજયના અનુરોધથી તપાગચ્છીય કીર્તિવિજયગણિના શિષ્ય વિનયવિજય ઉપાધ્યાયે વિ.સં.૧૬૧૬માં રચી તથા ભાવવિજયે સંશોધિત કરી છે. આમાં ક્યાંક-ક્યાંક કિરણાવલી (ધર્મસાગરગણિકૃત ટીકા) તથા દીપિકા (જયવિજયગણિકૃત ટીકા)નું ખંડન કરવામાં આવ્યું છે. ટીકા સરળ તથા સુબોધ છે, જે નામથી જ સ્પષ્ટ છે. આનો પ્રારંભિક અંશ આ મુજબ छ: प्रणम्य परमश्रेयस्करं श्रीजगदीश्वरम् । कल्पे सुखबोधिका कुर्वे, वृत्तिं बालोपकारिणीम् ॥१॥ यद्यपि बढ्यष्टीकाः कल्पे सन्त्येव निपुणगणगम्याः । तदपि ममायं यत्नः फलेग्रहिः स्वल्पमतिबोधात् ॥ २ ॥ यद्यपि भानुद्युतयः सर्वेषां वस्तुबोधिका बढ्यः ।। तदपि महीगृहगानां प्रदीपिकैवोपकुरुते दाक् ॥ ३ ॥ नास्यामर्थेविशेषो न युक्तयो नापि पद्यपाण्डित्यम् । केवलमर्थव्याख्या वितन्यते बालबोधाय ॥ ४ ॥ हास्यो न स्यां सद्भिः कुर्वन्नेतामतीक्ष्णबुद्धिरपि । यदुपदिशन्ति त एव हि शुभे यथाशक्ति यतनीयम् ॥ ५ ॥ १. सूरिश्रीविजयदेवराजमुनिराज, सम्प्रति जयति - 9405६. २. (अ) हैन आत्मानन्द सत्मा, भावनगर, वि.सं. ११७५. (1)वयंद्र सलमान पुस्तीद्धार, मुंबई, सन् १८११, १८२3. (5) पं. हीराला स0°४, मनगर, सन् १८3८. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001313
Book TitleAgamik Vyakhyao Jain History Series 3
Original Sutra AuthorN/A
AuthorMohanlal Mehta
Publisher108 jain Tirth Darshan Trust
Publication Year2007
Total Pages546
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, History, & agam_related_other_literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy