________________
આગમિક વ્યાખ્યાઓ
'वृत्तिकृता तु द्वितीयो प्रश्नोत्तरविकल्प एवंविधो दृष्टः, " 'वृद्धैस्तु इह सूत्रे कुतोऽपि वाचनाविशेषाद् यत्राशीतिस्तत्राप्यभङ्गकमिति व्याख्यातमिति, २ टीकाकारस्त्वेवमाह - किमवस्थित एव जीवो देशमपनीय यत्रोत्पत्तव्यं तत्र देशत उत्पद्यते ...... एतच्च टीकाकारव्याख्यानं वाचनान्तरविषयमिति, ' 'टीकाकारव्याख्यानं त्विहभवायुर्यदा प्रकरोतिवेदयते इत्यर्थः । वृत्तिद्वारे प्रस्तुत वृत्तियां सिद्धसेन हिवार भने भिनलद्रगशि क्षमाश्रमएानो पए। उस्ले यो छे : तत्र च सिद्धसेनदिवाकरो मन्यते - केवलिनो युगपद् ज्ञानं दर्शनं च, अन्यथा तदावरणक्षयस्य निरर्थकता स्यात्, जिनभद्रगणिक्षमाश्रमणस्तु भिन्नसमये ज्ञानदर्शने, जीवस्वरूपत्वात् तथा तदावरणक्षयोपशमे समानेऽपि क्रमेणैव मतिश्रुतोपयोगौ न चैकतरोपयोगे इतरक्षयोपशमाभाव: ...... । यूर्जिअरसम्मत व्याप्यानो पावृत्तिरे यांयां निर्देश अर्यो छे : 'सव्वेणं सव्वं उववज्झइ' सर्वेण तु सर्व उत्पद्यते, पूर्णकारणसमवायाद् घटवदिति चूर्णिव्याख्या, टीकाकारस्त्वेवमाह ......।'
३७४
પ્રત્યેક શતકની વૃત્તિના અંતે ટીકાકારે વૃત્તિ-સમાપ્તિ-સૂચક એક-એક સુંદર શ્લોક આપ્યો છે. પ્રારંભનાં ચાર શતકોના શ્લોકો નીચે ઉદ્ધૃત કરવામાં આવે છે : इति गुरुनामभङ्गैः सागरस्याहमस्य,
१. पृ. ४०.
3.
स्फुटमुपचितजाड्यः पञ्चमाङ्गस्य सद्यः ।
પ્રથમ શતકનો અંત श्रीपञ्चमाङ्गे गुरूसूत्रपिण्डे, शतं स्थितानेकशते द्वितीयम् । अनैपुणेनापि मया व्यचारि, सूत्रप्रयोगज्ञवचोऽनुवृत्त्या ॥
५. १४७.
५. पृ. १०५.
प्रथमशतपदार्थावर्त्तगर्तव्यतीतो,
Jain Education International
विवरणवरपोतौ प्राप्य सद्धीवराणाम् ॥
"
श्री पञ्चमाङ्गस्य शतं तृतीयं व्याख्यातमाश्रित्य पुराणवृत्तिम् । शक्तोऽपि गन्तुं भजते हि यानं, पान्थः सुखार्थं किमु यो न शक्तः ॥
– તૃતીય શતકનો અંત
२. पृ. १३०.
४. पृ. १७४.
६. पृ. १४७.
- દ્વિતીય શતકનો અંત
-
For Private & Personal Use Only
www.jainelibrary.org