SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ उ७० આગમિક વ્યાખ્યાઓ शोध्यं चैतज्जिने भक्तैर्मामवद्भिर्दयापरैः । संसारकारणाद् घोरादपसिद्धान्तदेशनात् ॥ ४ ॥ कार्या न चाक्षमाऽस्मासु, यतोऽस्माभिरनाग्रहैः । एतद् गमनिकामात्रमुपकारीति चर्चितम् ॥५॥ तथा सम्भाव्य सिद्धान्ताद, बोध्यं मध्यस्थया धिया । द्रोणाचार्यादिभिः प्राज्ञैरनेकैरादृतं यतः ॥ ६ ॥ जैनग्रन्थविशालदुर्गभवनादुच्चित्य गाढश्रम, ___ सद्व्याख्यानफलोन्यमूनि मयका स्थानाङ्गसद्भाजने । संस्थाप्योपहितानि दुर्गतनरप्रायेण लब्ध्यर्थिना, श्रीमत्सङ्घविभोरतः परमसावेव प्रमाणं कृती ॥ ७ ॥ श्रीविक्रमादित्यनरेन्द्रकालाच्छतेन विंशत्यधिकेन यक्ते।। समासहस्त्रेऽतिगते विदृब्धा, स्थानांगटीकाऽल्पधियोऽपि गम्या ॥ ८ ॥ ટીકાનું ગ્રંથમાન ૧૪૨૫૦ શ્લોક-પ્રમાણે છે : प्रत्यक्षरं निख्यास्या, ग्रंथमानं विनिश्चितम् । अनुष्टुभां सपादानि, सहस्त्राणि चतुर्दश । સમવાયાંગવૃત્તિઃ પ્રસ્તુત વૃત્તિ ચતુર્થ અંગ સમવાયાંગના મૂલ સૂત્રો પર છે. આ ન તો અતિ સંક્ષિપ્ત છે કે ન અતિ વિસ્તૃત. પ્રારંભમાં આચાર્ય વર્ધમાન મહાવીરને નમસ્કાર કર્યા છે તથા વિદ્વજ્જનોને પ્રાર્થના કરી કે તેઓ પરંપરાગત અર્થના અભાવ અથવા અજ્ઞાનને કારણે વૃત્તિમાં સંભવિત વિપરીત પ્રરૂપણ શુદ્ધ કરવાની કૃપા કરે : श्रीवर्धमानमानम्य, समवायांगवृत्तिका ।। विधीयतेऽन्यशास्त्राणां, प्रायः समुपजीवनात् ॥१॥ १. पृ. ५००. (अ) रायपहार पनपतसिंह, बनारस, सन् १८८०. (1) मागभोयसमिति, सूरत, सन् १८१८. (6) भइतबार वेश्यंह, अमहापा, सन् १८3८. () राती अनुवाइसहित-नय प्रसार समा, भावनगर, वि.सं. १८८५. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001313
Book TitleAgamik Vyakhyao Jain History Series 3
Original Sutra AuthorN/A
AuthorMohanlal Mehta
Publisher108 jain Tirth Darshan Trust
Publication Year2007
Total Pages546
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, History, & agam_related_other_literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy