SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ શાંતિસૂરિષ્કૃત ઉત્તરાધ્યયનટીકા ૩૬૩ સ્ત્રીનિર્વાણસૂત્રનો ઉલ્લેખ કર્યો છે તથા એતવિષયક તેની માન્યતા ઉદ્ધૃત કરી छे: અંતે ટીકાકારે પોતાનો સશાખ પરિચય આ મુજબ આપ્યો છે :૨ अस्ति विस्तारवानुर्व्यां, गुरुशााखासमन्वितः । आसेव्यो भव्यसार्थानां, श्रीकोटिकगणदुमः ॥ १ ॥ तदुत्थवैरशाखायामभूदायतिशालिनी । विशाला प्रतिशाखेव, श्रीचन्द्रकुलसन्ततिः ॥ २ ॥ तस्याश्चोत्पद्यमानच्छदनिचयसदृक्काचकर्णान्वयोत्थः, श्रीथारापद्रगच्छप्रसवभरलसद्धर्मकिञ्जल्कपानात् । श्रीशान्त्याचार्यभङ्गो यदिदमुदगिरवाङ्गमधु श्रोत्रपेयं, तद् भो भव्याः ! त्रिदोषप्रशमकरमतो गृह्यतां लिह्यतां च ॥ ३ ॥ १. पृ. ६८१ ( २ ). Jain Education International २. पृ. ७१३ (२). For Private & Personal Use Only www.jainelibrary.org
SR No.001313
Book TitleAgamik Vyakhyao Jain History Series 3
Original Sutra AuthorN/A
AuthorMohanlal Mehta
Publisher108 jain Tirth Darshan Trust
Publication Year2007
Total Pages546
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, History, & agam_related_other_literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy