SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ૨૯૩ દશવૈકાલિકચૂર્ણિ (અગસ્યસિંહકૃત) अज्जसेज्जंभवेणं कहमवि अवरणहकाले उवयोगो कतो, कालातिवायविग्घपरिहारिणा य निज्जूढमेव, अतो विगते काले विकाले दसकमज्झयणाण कतमिति दसवेकालियं । चउपोरिसितो सज्झायकाले तम्मि विगते वि पढिज्जतीति विगयकालियं दसवेकालियं । दसमं वा वेतालियोपजाति वृत्तेहिं णियमितमज्झयणमिति दसवेतालियं ।' પજીવનિકા નામના ચતુર્થ અધ્યયનના અર્થાધિકારનો વિચાર કરતાં ચૂર્ણિકાર छ: जीवाजीवाहिगमो गाहा ।' पढमो जीवाहिगमो, अहिगमो-परिणाणं १ ततो अजीवाधिगमो २ चरित्तधम्मो ३ जयणा ४ उवएसो ५ धम्मफलं । तस्स चत्तारि अणुओगद्दारा जहा आवस्सए । नामनिप्फण्णो भण्णति -3 દશવૈકાલિકની અંતિમ બે ચૂલાઓ – રતિવાક્યચૂલા અને વિવિક્તચર્યાચૂલાની રચનાનું પ્રયોજન બતાવતાં આચાર્ય કહે છે : धम्मे थितिमतो खुड्डियायारोवत्थितस्स विदित्तछकायवित्थरस्स एसणीयादिधारितसरीरस्स समत्तायारावत्थितस्स वयणविभागकुसलस्स सुप्पणिहितजोगजुत्तस्स विणीयस्स दसमज्झयणोपवण्णितगुणस्स समत्तसकलभिक्खुभावस्स विसेसेण थिरीकरणत्थं विवित्तचरियोवदेसत्थं च उत्तरतं तमुपदिटुं चूलितादुतं रतिवक्त्रं • विवित्तचरिया चूलिता य । तत्थ धम्मे थिरीकरणत्था रतिवकणामधेया पढमचूला भणिता । इदाणि विवित्तचरियोवदेसत्था बितिया चूला भाणितव्वा । અંતમાં ચૂર્ણિકારે પોતાની શાખાનું નામ, પોતાના ગુરુનું નામ તથા પોતાનું નામ બતાવતી નિમ્ન ગાથાઓ લખીને ચૂર્ણિની પૂર્ણાહુતિ કરી છે : वीरवरस्स भगवतो तित्थे कोडीगणे सुविपुलम्मि । गुणगणवइराभस्सा वेरसामिस्स साहाए ॥ १ ॥ महरिसिसरिससभावा भावाऽभावाण मुणितपरमत्था । रिसिगुत्तखमासमणो खमासमाणं निधी आसि ॥ २ ॥ १. पृ. ७-८. २. नियुति - जीवाजीवाहिगमो चरित्तधम्मो तहेव जयणा य । उवएसो धम्मफलं छज्जीवणियाइ अहिगारा ।। 3. पृ. १४६-७. ४. पृ. २८७. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001313
Book TitleAgamik Vyakhyao Jain History Series 3
Original Sutra AuthorN/A
AuthorMohanlal Mehta
Publisher108 jain Tirth Darshan Trust
Publication Year2007
Total Pages546
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, History, & agam_related_other_literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy