SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ४८ धूमवांश्चायमिति वा । ४९ तस्मादग्निमान् धूमवांश्चायमिति । ५० स्पष्टतया प्रकृतप्रतिपत्तेरयोगात् । ५१ रागद्वेष मोहाक्रान्तपुरुषवचनाज्जातमागमाभासम् । २१ ) यथा नद्यास्तीरे मोदकराशयः सन्ति धावध्वं माणवकाः । ५२ ५३ अंगुल्यग्रे हस्तियूथशतमास्त इति च । ५४ विसंवादात् ५५ प्रत्यक्षमेवैकं प्रमाणमित्यादि संख्याभासम् । ५६ लोकायतिकस्य प्रत्यक्षतः परलोकादिनिषेधस्य परबुद्धयादेश्चासिद्धेरतद्विषयत्वात् । ५७ सौगतसांख्ययोगप्राभाकरजैमिनीयानां प्रत्यक्षानुमानागमोपमानार्थापत्त्यभावैरेकैकाधिकैर्व्याप्तिवत् । ५८ अनुमानादेस्तद्विषयत्वे प्रमाणान्तरत्वम् । ५६ तर्कस्यैव व्याप्तिगोचरत्वे प्रमाणान्तरत्वम् श्रप्रमाणस्याव्यवस्थापकत्वात् । ६० प्रतिभासभेदस्य च भेदकत्वात् । ६१ विषयाभासः सामान्यं विशेषो द्वयं वा स्वतन्त्रम् । ६२ तथाऽप्रतिभासनात्कार्याकरणाच्च । ६३ समर्थस्य करणे सर्वदोत्पत्तिरनपेक्षत्वात् । ६४ परापेक्षणे परिणामित्वमन्यथा तदभावात् । ६५ स्वयमसमर्थस्य प्रकारकत्वात्पूर्ववत् । ६६ फलाभासं प्रमाणादभिन्नं भिन्नमेव वा । ६७ प्रभेदे तद्वघवहारानुपपत्त े ।। ६८ व्यावृत्त्याऽपि न तत्कल्पना फलान्तराद्व्यावृत्त्याऽफलत्वप्रसङ्गात् । ६६ प्रमाणाद्व्यावृत्येवाप्रमाणत्वस्य । ७० तस्माद्वास्तवो भेद: । ७१ भेदे त्वात्मान्तरवत्तदनुपपत्त ेः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001278
Book TitlePramey Kamal Marttand Part 3
Original Sutra AuthorPrabhachandracharya
AuthorJinmati Mata
PublisherLala Mussaddilal Jain Charitable Trust Delhi
Publication Year
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Nyay
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy