SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ प्रथम खंड में प्रागत-परीक्षामुख के सूत्र प्रमाणदर्थसंसिद्धिस्तदाभासाद्विपर्ययः। ___ इति वक्ष्ये तयोर्लक्ष्म सिद्ध मल्पं लघीयसः ॥१॥ १ स्वापूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणम्। ११ को वा तत्प्रतिभासिनमर्थ मध्यक्षमिच्छंस्त२ हिताहितप्राप्तिपरिहारसमर्थं हि प्रमाणं देव तथा नेच्छेत् । १२ प्रदीपवत् । ततो ज्ञानमेव तत् । १३ तत्प्रामाण्यं स्वतः परतश्च । ३ तनिश्चयात्मकं समारोपविरुद्धत्वादनुमानवत् । ॥द्वितीयः परिच्छेदः ॥ ४ अनिश्चितोऽपूर्वार्थः। १ तद् द्वधा ५ दृष्टोऽपि समारोपात्ताहक् । २ प्रत्यक्षतरभेदात् । ६ स्वोन्मुखतया प्रतिभासनं स्वस्य व्यवसायः । ३ विशदं प्रत्यक्षम् । . अर्थस्येवतदुन्मुखतया। ४ प्रतीत्यन्तराव्यवधानेन विशेषवत्तया वा ८ घटमहमात्मना वेद्भि। प्रतिभासानं वैशद्यम् । ६ कर्मवत्कर्तृ करणक्रियाप्रतीतेः। इन्द्रियानिन्द्रियनिमित्तं देशतः सान्याव१. शब्दानुच्चारणेऽपि स्वस्यानुभवनमर्थवत्। । हारिकम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001276
Book TitlePramey Kamal Marttand Part 1
Original Sutra AuthorPrabhachandracharya
AuthorJinmati Mata
PublisherLala Mussaddilal Jain Charitable Trust Delhi
Publication Year1972
Total Pages720
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Nyay
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy