SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ -१२१] लिपिकार-प्रशस्ति शास्वेति कुर्वन्तु जनाः सुधर्म सदैहिकामुष्मिकसौख्यकामाः । देवार्चनादानतपोवतायैर्धान्यं न लभ्यं कृषिमन्तरण || ११९ ।। शास्त्रं शस्त्रं पापवैरिक्षयेऽदः शास्त्रं नेत्रं स्वन्तरार्थप्रदृष्टौ । शास्त्रं पात्रं सर्वचञ्चद्गुणाणं शास्त्रं तस्माद्यस्नतो रक्षणीयम् ॥ ११॥ श्रुत्वा शास्त्रं पापशवें हिनस्ति श्रुत्वा शास्त्रं पुण्यमित्रं धिनोति । श्रुत्वा शास्त्रं सद्विवेकं दधाति तस्माद्भन्यो यत्नतस्तद्धि पाति ॥१२॥ पावत्तिष्ठति भूतले सुरनदी रत्नाकरो भूधरः कैलाशः किल चक्रिकारितजगद्वन्द्यश्च चैत्यालयः। पावद्वयोम्नि शशाङ्कवासरमणी प्रस्फेटयन्तौ तमस्तावत्तिष्ठतु शास्त्रमेतदमलं संसेव्यमानं बुधैः ॥ १२२॥ सूरिश्रीजिनचन्द्राङ्घ्रिस्मरणाधीनचेतसा । प्रशस्तिर्विहिता यासौ सीहाख्येन' सुधीमता ॥ १२३ ॥ यद्यत्र काप्यवयं स्यादर्थे पाठे मयादृतम् । तदाशोध्य बुधैर्वाच्यमनन्तः शब्दवारिधिः ॥ १२॥ इति सूरिश्रीजिनचन्द्रान्तेवासिना पण्डितमेधाविना विरचिता प्रशस्ता प्रशस्तिः समाप्ता। संवत् १८०३ का मिती आसोजवदि । लिखितं मया सागरश्री सवाई जयपुरनगरे । श्रीरस्तुः ।। कल्पा । पोथी' त्रैलोक्यप्रज्ञप्तीकी भट्टारकजीने साधन करवीनै दीनी दूसरी प्रतिमा ती श्रावण सुदी १३ संवत् १८५९। देहली प्रतिकी लिपिकार-प्रशस्ति । स्वस्ति श्री सं. १५१७ वर्षे मार्ग सुदि ५ भौमवारे श्री मूलसंधे बलात्कारगणे सरस्वतीगच्छे कुंदकुंदाचार्यान्वये भट्टारक श्रीपद्मनंदिदेवास्तत्पट्टे भट्टारक श्रीशुभचन्द्रदेवाः तत्पद्यालंकार भ. श्री जिनचन्द्रदेवाः । मु. श्री मदनकीर्ति तच्छिष्य ब्रह्मनरस्यंधकस्य खंडेलवालान्वये पाटणीगोत्रे सं. वी भू भार्या बहुश्री तत्पुत्र सा. तिहुणा भार्या तिहुणश्री सुपुत्रःदेवगुरचरणकमलसंसेवनमधुकराः द्वादशवतप्रति. पालनतत्पराः सा. महिराजभ्रार्तृप्यौ राजसुपुत्र जालप । महिराज भार्या महणश्रीष्यौ राजभार्याष्यो श्री सहिते स्पः एतद्ग्रंथं त्रैलोक्यप्रज्ञप्तिसिद्धान्तं लिषाप्य व. नरस्यंधकृते कर्मक्षयनिमित्त प्रदत्तं ।।। यावजिनेन्द्रधर्मोऽयं लोलोकेऽस्मिन् प्रवर्तते । यावत्सुरनदीवाहास्तावन्नन्दतु पुस्तकः ॥१॥ इदं पुस्तकं चिरं नंद्यात् ॥ छ । शुभमस्तु । लिखितं पं. नरसिंहेन ।। छ। श्री झंझुणूपुरे लिखितमेतत्पुस्तकम् ॥ छ ।। १ कुर्वन्तितु. २ मीहाख्येन. ३ पोषी-आदि आगेका पाठ मिन्न हस्ताक्षरोंसे बादमें लिखा गया मालूम होता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001275
Book TitleTiloy Pannati Part 2
Original Sutra AuthorVrushabhacharya
AuthorA N Upadhye, Hiralal Jain
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1956
Total Pages642
LanguageHindi
ClassificationBook_Devnagari & Geography
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy