SearchBrowseAboutContactDonate
Page Preview
Page 893
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Nine thousand elephants Nine directions of gods Nine directions of names, nine directions of names, nine arms crawling 50/76 6.116 57/101 6.40 1862 Not able to perform the practice 9/123 Not the Shadja should be crossed 19.254 Lost you, seen, said 17174 Not equal to the moon, the moon 15.39 Not just a little, the soul 58.29 Not that radiance, not that brilliance 9120 Not that she bathes, not that she eats 22.117 Not remembering the sound of the bow 17/69 Not indeed, the picture is a guru, here 17.123 21.183 Not indeed, the heroism is seen, not indeed, the buffalo blood drinking 49/35 Naga Valya designation 42/63 Naga Velandha king 5/465 Naga Datta named, another 601224 Naga Yaksha in the age, of those 5.363 Naga Lok conquered, indeed 872 Naga Shrotra, even after death Nagi, having known the evil deed 64.113 64.12 5/466 16.3 Of Nagas, thousands, Naga, lion, lotus, not too hot, not too cold, this is the lord, Vaishravana 59॥78 61.18 Lord, unutterable, unthinkable 33.86 Not respect for others, respect done 63.111 Not even by infinite time Not two, with the two, from different places, the worthy, with many flowers, wealth, long 863 Many weapons, useless, angry 52/59 Without a nail, without a wound, that one 21.19 Many armies, with the gods, thus 990 26.8 53.23 2275 Many colored, golden, golden Many Vidya Dharas, king, many Janapadas, with 9/57 12/37 46/20 Verses, beginning with the letter 'Na' Many colored, gems, covered 779 Not seeing each other, ever 54.59 Not the consequence, of this 34.70 Not even, having obtained, the desired objects 3.129 Not the navel, mountain, rising 5.193 56.34 Not above the navel, the mind's attitude, name, three, nine, etc. 34.121 Name, heavy, light, breath 56.103 Name, Gandharva Sena, thus 19.123 Name, Kshira Kadamba, was 1738 Name, Bandhu Yasha, daughter 60149 Name, ordinary, said 5.271 Name, Angara, evil 19/85 Name, that, he, whirlpool 19/61 Name, Vibhangana, rivers, those 51243 Name, Bhurishrava, son 24/52 Name, Uttar Kuru, tired 60.225 Hell's, lifespan, yoga 58.108 Woman's group, the fourth, indeed 5.103 Woman, and, hell's end, and 5.124 Hell, hell born 58.242 Of hell beings, that, shelter, hell, heaven, going, having left 4295 28|37 Hell, etc., born, thus 58.217 17.51 23.148 60.80 17.76 Narada, indeed, gentle soul Narada's, daughter, that one Narada's, became, goddess Narada's, words, true Narada, by, declared Narada, by, then, said, Narada, indeed, best of men 54|18 17/72 65.24 Narada, Apsaras, group 51.25 Narada, indeed, Jina, bowing 43.225 Narada, much knowledge, that one 42/20 Narayana, Nara Hari 45.19 Small, Kalpa, fallen, son 43.71 Not believer, thus, his 28042 Not believer, one-sided, speaker, he 28|33 Collected, wealth, of the body 55.122 855 Groups, two, other, would be 22.58 Groups, of, Agrasen 33॥84 Depositing, when, gift 2.125 All, celestial beings, made, by 15/32 Saying, to, Vasava, all 17.79 Saying, those, thus, that one 54.71 23.89 Hidden, hidden, well-joined, hidden, Jina, womb, in 38|4 60.295 36.7 Own, Jina, other, knowable, own, arm, strength, strong, own, house, go, Jina 55.14 Own, wife, people, delighted, by, Nemina 55.29 Own, charioteer, to, Ajistha 31.105 Own, order, by, said 12.24 Own, effort, four parts 5.214 Buttocks, shaking, with, limbs 14.102 Always, not sweating, armpits, always, eating, enjoying, and 24.66 Always, pure, sweat 3.10 Always, Dvaravati, city 2382 48.75 63.84 Always, my, body, eternal, darkness, blowing, cause, fault, evil, this 11/27 33.91 Cause, made, difficult 64.135 Cause, of, Vajra, teeth In, fire, even, lower, this one 27.121 4274 Sleep, drowsiness, trouble 571182 Sleep, going, home, having gone, sleep, sense, passion, enemy 21.74 3188 59/82 Treasures, treasures, not, treasures, in, night, all 8158 Blamed, not, would do, if 18173 Blaming, self, hearing 18 133 Brought, thus, practice 63/59 Falling, at, feet, of, her 43|14 Falling, together, at, once 47 71 Falling, arrow, rain, by 51.26 Falling, and, what, here 17.109 Without, carelessness, by, goes 19.97
Page Text
________________ नवहस्तिसहस्राणि नवानुदिशदेवाना नवानुदिशनामानस् नवानुदिशनामानि नवोरः परिसर्पेषु ५०/७६ ६।११६ ५७/१०१ ६।४० १८६२ न शक्ताश्चरितुं चर्यां ९/१२३ न षड्जो लङ्घनीयों शो १९।२५४ नष्टस्त्वं दृष्ट इत्युक्त्वा १७१७४ न समशीशमदस्य शशी १५।३९ न संचिद्मात्रमात्मा ५८।२९ न सा कान्तिर्न सा दीप्तिर् ९१२० न सा स्नाति न सा भुङ्क्ते २२।११७ न स्मरत्यजशब्दस्य १७/६९ न हि चित्रगुरित्यत्र १७।१२३ २१।१८३ न हि पौरुषमीदृक्षं न हि महिषास्रपानवि- ४९/३५ नागवल्यपदेशेन ४२/६३ नागवेलन्धराधीशा ५/४६५ नागदत्ताभिधा चान्या ६०१२२४ नागयक्षयुगे तासां ५।३६३ नागलोकं विजित्येव ८७२ नागश्रोरपि मृत्वाप नागी दुष्कृतं ज्ञात्वा ६४।११३ ६४।१२ ५/४६६ १६।३ नागानां च सहस्राणि नागोक्षसिंहकमला नात्युष्णा नातिशीता: नाथ वैश्रवणेनेयं ५९॥७८ ६१।१८ नाथावाच्यमचिन्त्यं च ३३।८६ नादरे परकृते कृतादरो ६३।१११ नानन्तेनापि कालेन नानद्वयतिभिर्युक्ता नानादेशागतैर्भव्यैर् नानापुष्पधने दीर्घे ८६३ नानास्त्र व्यर्थताक्रुद्ध ५२/५९ निःकीलो निर्व्रणश्चासौ २१।१९ नानानीकैः सुरैरुवं ९९० २६।८ ५३।२३ २२७५ नानावर्णमयस्वर्ण नानाविद्याधराधीशा नानाजनपदोपेतौ ९/५७ १२/३७ ४६/२० Jain Education International श्लोकानामका राद्यनुक्रमः नानावर्णमणिच्छन्नैः ७७९ नान्योन्यदर्शनं जातु ५४।५९ नान्तरीयकमेतस्या ३४।७० नापि प्राप्तेप्सितार्थानां ३।१२९ नाभिपर्वतमानानि ५।१९३ ५६।३४ नाभेरूर्ध्वं मनोवृत्ति नामत्रिणवतित्वादी ३४।१२१ नामागुरुलघुच्छ्वास- ५६।१०३ नाम्ना गन्धर्वसेनेति १९।१२३ नाम्ना क्षीरकदम्बोऽभूत् १७३८ नाम्ना बन्धुयशा कन्या ६०१४९ नाम्ना साधारणेनोक्ता ५।२७१ नाम्ना चाङ्गारको दुष्टो १९/८५ नाम्ना तत् स जलावर्त - १९/६१ नाम्ना विभङ्गनद्यस्ताः ५१२४३ नाम्ना भूरिश्रवाः पुत्रः २४/५२ नाम्नोत्तरकुरुश्रान्या ६०।२२५ नारकस्यायुषो योगो ५८।१०८ नारीकूटं तुरीयं तु ५।१०३ नारी च नरकान्ता च ५।१२४ नारकं नारकोद्भूतं ५८।२४२ नारकाणां तत्सेधो नारकस्वर्गतिर्यक्त्व ४२९५ २८|३७ नारकादिभवानेति' ५८।२१७ १७।५१ २३।१४८ ६०।८० १७।७६ नारदस्तु विनीतात्मा नारदस्य सुतायाऽसौ नारदस्याभवद्देवी नारदस्य वचः सत्यं नारदेन समाख्यातं नारदेन ततोऽवाचि नारदोऽपि नरश्रेष्ठः ५४|१८ १७/७२ ६५।२४ नारदोऽप्सरसां सङ्घः ५१।२५ नारदोऽपि जिनं नत्वा ४३ ।२२५ नारदो बहुविद्योऽसौ ४२/२० नारायणो नरहरिः ४५।१९ नाल्पः कल्पच्युतः पुत्रो ४३।७१ नास्तिकस्य तथा तस्य २८०४२ नास्तिकैकान्तवादी स २८|३३ निकचितां कचसंपदमा ५५।१२२ For Private & Personal Use Only ८५५ निकायौ चापरौ स्यातौ २२।५८ निकारायोऽग्रसेनस्य ३३॥८४ निक्षेपणं यदा दानं २।१२५ निखिलखेचरसाधितवि- १५/३२ निगद्य वसवे सर्व १७।७९ निगद्य तानेवमसौ ५४।७१ २३।८९ निगूढ गूढसुश्लिष्टनिगूढ जिन गर्भसं ३८|४ ६०।२९५ ३६।७ निजं जिनान्तरं ज्ञेयं निजभुजबलशालीनिजमगारम गाज्जिन- ५५।१४ निजवधूजनलालितनेमिना - ५५।२९ निजसारथिमाजिस्थः ३१।१०५ निजाज्ञया च कथितं १२।२४ निजोज्छ्रिति चतुर्भाग- ५।२१४ नितम्बास्फालनैरङ्ग- १४।१०२ नित्यमस्वेदनाः कक्षाः नित्यशो भुक्तभोगा च नित्यं निर्मलिनिः स्वेदं नित्यं द्वारवती पुरी २३८२ २४।६६ ३।१० ४८।७५ ६३।८४ नित्यता मम तनोनित्यान्धकारमुद्वास्य निदानदोषदुष्टोऽय ११/२७ ३३।९१ निदानमकरोत् क्लिष्टा ६४।१३५ निदानी वज्रदंष्ट्रस्य निदाघेऽप्यवरैषैव २७।१२१ ४२७४ निद्रा तन्द्रा परिक्लेश- ५७११८२ निद्रापाये गृहं गत्वा निद्रेन्द्रियकषायारि २१।७४ ३१८८ ५९/८२ निधानानि निधीरन्ना निधीनिव निशाशेषे ८1५८ निन्दितं नाकरिष्यच्चेन् १८१७३ निन्दित्वात्मानमाकर्ण्य १८ १३३ निन्युरित्थमनुवृत्ति- ६३/५९ निपत्य पादयोस्तस्याः ४३|१४ निपत्य युगपत्स ४७ ७१ निपात्य शरवर्षेण ५१।२६ निपातनं च कस्यात्र निः प्रमादतया याति १७।१०९ १९।९७ www.jainelibrary.org
SR No.001271
Book TitleHarivanshpuran
Original Sutra AuthorJinsenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2003
Total Pages1017
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy