SearchBrowseAboutContactDonate
Page Preview
Page 868
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
830 Once to Mukhatambulan, once to Ramadatta, Once to Shivadevi, Once the essence of color 4/350 One-two-three-four-five 34193 One-two-three-four-five 2476 One-two-three-four-five 10.23 One-two-three-four-five 58/5 One-two-three-six months 60455 One-two-three-etc-six months- 65.27 One-two-three-etc-countable- 58.297 One-period two-period 22.67 43.4 27.60 1941 733 One-foot-standing One-eighth and four One only in the great directions, one only synonym One only created a son, one only hospitality was done, one yojana diameter, one lakh thousands One color is the whole world, one hundred years having done, one sentence by him, one twenty-one years of age 60.103 One twenty-one lakhs 21.102 5/545 One twenty-one lakhs indeed 25/32 4168 One twenty-one is, one twenty-one times, one countable expanse, one sixty-four parts made, one time from time 64 90 One seventh earth 60 302 One, one hero this 6.10 18.26 1.127 One even of a great city, one only in a woman, one only in the night indeed 28 22 48/20 3.117 25.37 One three then seven Thus in the past 33.48 10.139 4.150 56.66 7.166 29.37 6.18 5.454 63.34 65.33 4. 196 6.76 In the Harivamsa Purana One crore: again lakh, one leaf wealth One-sided east field 56.30 One-sided opposite nature 58.195 One-sided asked with difficulty 24/55 One-sided well-established 22.48 One-food-three-thousand 60/459 One-food-thirty-elevation 4324 One-food-thirty-designated 60.416 One-food-twenty-known 60.373 One-food-seventy lakhs: 60.499 One-food-sixty lakhs and 60 522 One-self-transformation 5.585 3.36 Eleven gana-adhisha Eleven three in the east- Eleven are created Eleven thousand Eleven only lakhs indeed 58.219 59.128 662 34188 5.312 5.541 On the eleventh indeed of that same 60.178 On the eleventh, pratihar- 34.128 One-etc in the houses 34.52 One-etc where five-ended 34.69 Eighty-two hundreds would be 5.68 One-eight-loka bhibhang- 57/133 One only invocation taken 46.41 One-sense-etc-caste 58.246 One-one in the well hair 23.64 One-one-letter-increase indeed 10.26 One-one into thirty parts cutting 31.120 One-one of the moon 6.29 4/55 One-one's abundance, one-one's king 50.104 5/200 7.49 One-one's heart here, one-one in then in the well, one-one decreases below 4188 One-increasing indeed increase would be 3.156 One-less-thirty indeed would be 5.517 One-less-nineteen lakhs 601367 One two and nine three- 34/74 10/90 4318 4198 One-less-foot-crore, one-less-nineteen dandas, one-less-nineteen lakhs, one-less-nineteen in sixty 4.166 One-teacher of students 17.68 One profit-difference whose 33.71 One stands where, eni-shaped breast-milk 2949 6.135 19.258 Thus thus indeed explanation, thus much here work 50 99 2.12. Indeed thus much is enough, thus much man ear electricity-girl's 58 28 5.727 5.707 These indeed direction-girl's 5.724 These indeed tirthankara-birth, these indeed thirteen famous 56.109 These people all 11॥73 6॥77 In these indeed pure, in these methods are to be done 34. 130 58 175 9.150 7/39 5.12 1824 These their wife-satisfaction, these indeed eye-success, these indeed eight-bangla-front, these all this island, thus-etc others also, thus-etc and others, thus-etc in the past 45.20 Thus be it taking him 22. 148 Thus be it frightened her 42.91 Thus lord three-world-lord 25.50 59.29 9.96 17.78 31.35 Thus speaking said the girl, thus another-another-connected 57/107 Thus one-leaf in, thus this wise 25.16 19.199 Thus indeed twelve here 19.195 17.14 Thus skillful people-speech, thus twelve-category 57.161 Thus eternal-festival-end 58 1 Thus speaking people where Thus speaking in the night she
Page Text
________________ ८३० एकदा मुखताम्बूलं एकदा रामदत्तार्या एकदा तु शिवादेव्यै एकदैव रसं वर्ण ४/३५० एकद्विकगव्यूति एकद्वित्रिचतुःपञ्च ३४१९३ एकद्वित्रिचतुर्दिका नि २४७६ एकद्वित्रिचतुःपञ्च १०।२३ एकद्वित्रिचतुःपञ्च ५८/५ एकद्वित्रिषण्मास ६०४५५ एकद्वित्र्यादिषण्मास- ६५।२७ एकद्वित्र्यादिसंख्येय- ५८।२९७ एकपर्वा द्विपर्वाच २२।६७ ४३।४ २७।६० १९४१ ७३३ एकपादस्थितश्चासा एकमष्टी च चत्वारि एकमेव महादिक्षु एकमेव पर्याय एकमेवासृजत्पुत्रं एकयैव कृतातिथ्यस् एकयोजनविष्कम्भएकलक्षा सहस्राणि एकवर्णमखिलं जगत् एकं वर्षशतं कृत्वा एकवाक्यतया तेन एकविंशतिपत्यायुश् ६०।१०३ एकविंशतिलक्षाश्च २१।१०२ ५/५४५ एकविंशतिलक्षा वै २५/३२ ४१६८ एकविंशतिरू तु एकविंशतिवारांश्च एकं संख्येयविस्तारं एकषष्टिकृता भागाएकस्मिन्समये कालात् ६४ ९० एकस्य सप्तमी पृथिवी ६० ३०२ एकस्या एकवीरोऽयं ६।१० १८।२६ १।१२७ एकस्यापि महानरस्य एकस्यामेव चामुष्यां एकस्यामेव रात्री तु २८ २२ ४८/२० ३।११७ २५।३७ एकस्त्रयस्ततः सप्त एवमादिष्वतीतेषु Jain Education International ३३।४८ १०।१३९ ४।१५० ५६।६६ ७।१६६ २९।३७ ६।१८ ५।४५४ ६३।३४ ६५।३३ ४। १९६ ६।७६ हरिवंशपुराणे एका कोटि : पुनर्लक्षा एकातपत्रमैश्वर्यम् एकान्तं प्राकं क्षेत्र ५६।३० एकान्तविपरीतत्व ५८।१९५ एकान्ते पृष्टया कृच्छ्रात् २४/५५ एकान्ते सुस्थितं ह २२।४८ एकान्नत्रिसहस्राणि ६०/४५९ एकान्नत्रिंशदुत्सेधः ४३२४ एकान्नत्रिंशदुद्दिष्टाः ६०।४१६ एकान्नविंशतिज्ञेया ६०।३७३ एकान्नसप्ततिर्लक्षा: ६०।४९९ एकान्नषष्टिलक्षाश्च ६० ५२२ एकात्मपरिणामेन ५।५८५ ३।३६ एकादश गणाधीशा एकादश त्रिके पूर्वे - एकादयः प्रणीता एकादश सहस्राणि एकादशैव लक्षा हि ५८।२१९ ५९।१२८ ६६२ ३४१८८ ५।३१२ ५।५४१ एकादश्यां तु तस्यैव ६०।१७८ एकादश्यां प्रातिहार्य- ३४।१२८ एकादि वासेषु ३४।५२ एकाद्या यत्र पञ्चान्ता ३४।६९ एकाशीतिशतानि स्यात् ५।६८ एकाष्टलोक भीभङ्ग- ५७/१३३ एकेनैवाह्वयं नीतास् ४६।४१ एकेन्द्रियादिकां जाति- ५८।२४६ एकैकं कूपके रोम- २३।६४ एकैकाक्षरवृद्धया तु १०।२६ एकैकं सत्रिधा छित्त्वा ३१।१२० एकैकस्यैव चन्द्रस्य ६।२९ ४/५५ एकैकस्य तु बाहुल्यं एकैकस्य नरेन्द्रस्य ५०।१०४ ५/२०० ७।४९ एकैकस्य हृदस्यात्र एकैकस्मिंस्ततो रोणि एकैको हीयते चाधः ४१८८ एकोत्तरा तु वृद्धिः स्यात् ३।१५६ एकोनत्रिंशदेव स्युः ५।५१७ एकोनविंशता लक्षो ६०१३६७ एको द्वौ च नव त्रिका- ३४/७४ For Private & Personal Use Only १०/९० ४३१८ ४१९८ एकोनपदकोटी कं एकोनविंशतिर्दण्डास् एकोनविंशतिर्लक्षा एकोनविंशतिः षष्ट्यां ४।१६६ एकोपाध्याय शिष्याणां १७।६८ एको लाभान्तरा यस्य ३३।७१ एकोऽवतिष्ठते यत्र एणीस्वरूपिणी स्तन्य- २९४९ ६।१३५ १९।२५८ एत एवं ह्य ुपन्यासा एतावदत्र कार्य ५० ९९ २।१२. तु एतावतैव पर्याप्त एतावानेव पुरुषो ear विद्युत्कुमारीणां ५८ २८ ५।७२७ ५।७०७ एतास्तु दिक्कुमारीणां ५।७२४ एतास्तीर्थकरोत्पत्तौ एतास्त्रयोदश ख्याताः ५६।१०९ एते जनपदाः सर्वे ११॥७३ ६॥७७ एतेषु तु विशुद्धेषु एतेषु विधयः कार्या ३४ । १३० ५८ १७५ ९।१५० ७/३९ ५।१२ १८२४ एते स्वदारसन्तोषएतैतेक्षणसाफल्यएतैरप्यष्टबांलाग्रे एतैः सर्वैरयं द्वीपो एवमाद्यास्तथान्येऽपि एवमाद्यानि चान्यानि एवमाद्येष्वतीतेषु ४५।२० एवमस्त्विति नीत्वाऽसौ २२ ।१४८ एवमस्त्विति संत्रस्तां ४२।९१ एवमीशस्त्रिलोकेश २५।५० ५९।२९ ९।९६ १७।७८ ३१।३५ एवमुक्त्वाऽवदत्कन्या एवमन्योऽन्यसंसक्त- ५७/१०७ एवमेकातपत्रायां एवमेता बुधै २५।१६ १९।१९९ एवं तु द्वादशैवेह १९।१९५ १७।१४ एवं दक्षः प्रजावाक्य एवं द्वादशवर्गीयैर् ५७।१६१ एवं नित्योत्सवानन्त ५८ १ एवमुक्त्वा प्रजा यत्र एवमुक्त्वा निशान्ते सा www.jainelibrary.org
SR No.001271
Book TitleHarivanshpuran
Original Sutra AuthorJinsenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2003
Total Pages1017
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy