SearchBrowseAboutContactDonate
Page Preview
Page 865
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Thus hearing that, then her, 21.144 etc. those are praises, 22.106 etc. for awakening, 878 etc. divine story, 48.32 etc. thinking, the hero, 26.39 etc. his words, etc. by Abhadeva, 46/60 27.127 62.54 etc. speaking, said, etc. by the beloved speakers, 61.65 43//70 etc. speaking, he, etc. by the ministers, wholesome, 50.31 etc. his words, 65.54 etc. auspicious-minded, 62/63 etc. Shruti-koti, 571145 etc. showing, then gone, 42/53 etc. in the past, 45.13 etc. he as appropriate, 19.262 etc. of the Jinenndra, 10.160 etc. indeed the Arya-Matangas, 51.4 etc. well arranged, 13125 etc. of the Atma-vishesha, 58.14 etc. speaking, mental-urge, etc. informed-story, etc. informed-relation, 43.199 26.46 etc. knowing, by his order, etc. saying, place of death, etc. knowing, the elders, etc. consoling, secretly, 39/43 etc. obtaining, the Muni's order, 43.144 etc. answer, you give, 19.120 63.16 63.65 59/33 1798 28|40 etc. saying, angered, etc. saying, Mridhu-Padmini, etc. arisen, prosperous-wealth, etc. the Earth-king, he is informed, etc. by one-sided-logic, 24/59 24.75 30.51 24/24 etc. said, you understand, 46/5 23.55 etc. said, all hearing, etc. said, accepting, 271132 etc. said-method, that, 34.131 Shloka-names, beginning-letter-sequence, etc. said, he accepted, immediately, 14059 etc. said, he, that, indeed, etc. said, to him, he spoke, 18.160 52.78 etc. said, etc. they said, 30/5 7.146 etc. said, you understand, etc. said, she spoke, king, 27.34 etc. said, warm-breath, 1482 etc. said, by him, they, said, etc. said, speaking, lord, etc. said, angered, he became, 52.83 etc. said, shown, and, 33.22 33.68 31.26 etc. said, the ascetic, wood, etc. said, in them, mind, her, etc. said, bowing, you, 47.120 etc. said, released, mediation, 31.115 etc. said, by the Yati, beginning-end, 21.124 etc. said, blood, not-satisfied, 31.66 etc. thus speaking, sight, 10.61 etc. said, consoling, her, 43.57 etc. said, he said, there is, 62.37 etc. said, he, helpless, 27/2 etc. said, he said, lord, 31.108 etc. said, affection-flow, 62.22 etc. said, bowing, said, 48 28 21.162 etc. said, by me, said, etc. said, not-rising, he went, 22/20 etc. said, not-collecting, 27/52 etc. said, other-stopping-desire, 54.25 etc. said, even he, difficult-release, 17/70 etc. said, known-dark, 22.146 etc. saying, him, the princes, they, 61.25 etc. saying, him, raising, 65/46 etc. saying, great-wealth, 21.159 etc. saying, the Muni, to another, 17 42 53.19 etc. saying, Vasudeva's, etc. saying, stopped, he, 21.152 etc. saying, conch-filling, 47 128 etc. saying, he, released, by them, 50/48 etc. saying, easy, tearful, 23.54 19.26 6015 30|32 42188 etc. saying, well-covering, etc. said, he, razor-blade, etc. saying, loudly, he ran, 19 48 thus, family-origin, 7.177 thus, done-dice-play, 31.125 thus, doing, praise, with devotion, 22041 thus, doing, able, 12180 thus, there, great-joy, 8161 thus, they, Pandavas, hearing, 64.143 thus, mind, you-both, till, 16049 thus, hearing, righteous, thus, king, in the middle, month, thus, good-helper, I, this, Vishnu-Kumar's, this-indeed, meaning, now, cut-broken-horse, 827 Indra, Purandara, Shakra, Indra-kanas, in the second, Indra-bhutis, thus said, Indra-samani-many, 3.178 14/27 149 2064 1849 9.28 8125 4.229 Indra, you, this-indeed, would be, 4.264 Indra-keshu, three, krosas, 4.222 Indra-keshu, but, abundance, 4218 4.136 Indra-kais, with, seven, would be, Indra-kais, with, all, Indra-chandra-arka-Jaina-Indra, 4|143 1.31 2.54 Indra-nila-chaye, indeed, Indra-nila-maha-nila, 8148 Indra-nila-nibha, hairs, 9/219 11.119 Indra-nila-maha-nila, Indra-nila-mayi, earth, Indra-nila-adibhir-nila, 57/8 7.72 3.41 8.171 Indras, samani-devas, 6.124 Indra-agni-vayu-bhuta-akhya, 268 Indra-adya, kalpa-ja, devas, 3.151 Indra-adyais-tridashais-tasmin, 59.127 Indriyani, kshaya, and, 58/60 Indriya-adya, ten, pranas, 58.127 Indriya-indriyais, six, 10.147
Page Text
________________ इत्याकर्ण्य तदा तस्याः २१ ।१४४ इत्यादयस्तु ते स्तुत्या २२ १०६ इत्यादयो विबोधाय ८७८ इत्यादिचरितं दिव्यं ४८।३२ इत्यादि चिन्तयन् वीरो २६।३९ इत्यादि तस्य वचनं इत्यादित्याभदेवेन ४६/६० २७।१२७ ६२।५४ इत्यादि प्रलपन्तुक्तः इत्यादिप्रियवादिभ्याम् ६१।६५ ४३॥७० इत्यादिवादी स इत्यादिमन्त्रिभिः पथ्य ५०।३१ इत्यादिवचनं तस्य ६५।५४ इत्यादिशुभचिन्तात्मा ६२/६३ इत्यादिश्रुतिकोटीना- ५७११४५ इत्यादिश्य तदा यातः ४२/५३ इत्यादिषु व्यतीतेषु ४५।१३ इत्यादि स यथायोग्यं १९।२६२ इत्याद्यस्य जिनेन्द्रस्य १०।१६० इत्याद्या ह्यार्यमातङ्गा ५१।४ इत्याद्याः सुत विन्यस्त- १३1२५ इत्याध्यात्म विशेषस्य ५८।१४ इत्याभाष्य मनोवेगं इत्यावेदितवृत्तान्तः इत्यावेदितसंबन्धः ४३।१९९ २६।४६ इत्यावेद्य तदादेशाद् इत्यावद्य वधस्थानं इत्यावेद्य वयोवृद्धाः इत्याश्वास्य रहस्येना- ३९/४३ इत्यासाद्य मुनेराज्ञा ४३।१४४ इत्युत्तरमसी दत्वा १९।१२० ६३।१६ ६३।६५ ५९/३३ १७९८ २८|४० इत्युदीर्य कुपितो इत्युदीर्य मृदुपद्मिनी इत्युदीर्णा समृद्धोपो इत्युर्वीन्द्रः स विज्ञप्तः इत्येकान्तकुतर्केण २४/५९ २४।७५ ३०।५१ २४/२४ इत्युक्तं प्रतिपद्यासी ४६/५ २३।५५ इत्युक्तमखिलं श्रुत्वा इत्युक्तमनुमन्यैते २७११३२ इत्युक्तविधिर्त्तासौ ३४।१३१ Jain Education International श्लोकानामकाराद्यनुक्रमः इत्युक्तः सोऽभ्यधात् सद्यो १४०५९ इत्युक्तस्स तमाहैव इत्युक्तस्तं प्रति प्राह १८।१६० ५२।७८ इत्युक्ता इत्यवोचंस्ते ३०/५ ७।१४६ इत्युक्ता प्रतिपद्यानु इत्युक्ता सा जगौ राजन् २७।३४ इत्युक्ता सोष्णनिश्वास- १४८२ इत्युक्तास्तेन ते प्रोचु - इत्युक्ते कथयन्नाथ इत्युक्ते कुपितश्चक्री ५२।८३ इत्युक्ते दर्शितायां च ३३।२२ ३३।६८ ३१।२६ इत्युक्ते तापसः काष्टं इत्युक्ते तेपु चेतोऽस्या इत्युक्ते प्रणिपत्यासी ४७।१२० इत्युक्ते मुक्तमाध्यस्थ्यो ३१।११५ इत्युक्ते यतिनाद्यन्तां २१।१२४ इत्युक्ते रुधिरोऽतोषि ३१।६६ इत्येवं वदतो दृष्टि १०।६१ इत्युक्ते सान्त्वयित्वा तां ४३।५७ इत्युक्ते सोऽब्रवीदस्ति ६२।३७ इत्युक्ते सोऽवशे २७/२ इत्युक्ते सोऽवदत्स्वामिन् ३१।१०८ इत्युक्ते स्नेहसंचार ६२।२२ इत्युक्ते प्रणतेनोक्तः ४८ २८ २१।१६२ इत्युक्तेन मया प्रोक्तं इत्युक्तो नोदयगात् २२/२० इत्युक्तो नोपसंहृत्य २७/५२ इत्युक्तोऽन्यनिवृत्तेच्छः ५४।२५ इत्युक्तोऽपि स दुर्मोच- १७/७० इत्युक्तो विदितश्यामा २२।१४६ इत्युक्त्वा तं कुमारास्ते ६१।२५ इत्युक्त्वा तं समुद्धृत्य ६५/४६ इत्युक्त्वा महतीमृद्धि २१।१५९ इत्युक्त्वा मुनिरन्यस्मै १७ ४२ ५३।१९ इत्युक्त्वा वसुदेवस्य इत्युक्त्वा विरते तस्मिन् २१।१५२ इत्युक्त्वा शङ्खमापूर्य ४७ १२८ इत्युक्त्वा स विसृष्टस्तै- ५०/४८ इत्युक्त्वा सुलसा साश्रु २३।५४ १९।२६ ६०१५ For Private & Personal Use Only ३०|३२ ४२१८८ इत्युक्त्वा सुपरावृत्य इत्युक्त्वासौ क्षुरप्रेणइत्युक्त्वोच्चैः प्रधाव्यासौ १९ ४८ इत्थं कुलकरोत्पत्तिः ७।१७७ इत्थं कृतरणक्रीड: ३१।१२५ इत्थं कृत्वा स्तवं भक्त्या २२०४१ इत्थं कृत्वा समर्थ १२१८० इत्थं तत्र महानन्दे ८१६१ इत्थं ते पाण्डवाः श्रुत्वा ६४ । १४३ इत्थं मति तयुतावधि १६०४९ इत्थमाकर्ण्य साधर्मं इत्थं राजा मधी मासे इत्यं साधुसहायोऽह इदं विष्णुकुमारस्य इदमेवेति तत्त्वार्थ इदानीं छिन्नभिन्नाश्व ८२७ इन्द्रः पुरन्दरः शक्रः इन्द्रकाणां द्वितीयायां इन्द्रभूतिरिति प्रोक्तः इन्द्रसामानिकानेक ३।१७८ १४/२७ १४९ २०६४ १८४९ ९।२८ ८१२५ ४।२२९ इन्द्र के त्वियमेव स्यात् ४।२६४ इन्द्रकेषु त्रयः क्रोशाश् ४।२२२ इन्द्रकेषु तु बाहुल्यं ४२१८ ४।१३६ इन्द्रकैः सह सप्त स्युः इन्द्रकैः सह सर्वाणि इन्द्रचन्द्रार्कजैनेन्द्र ४|१४३ १।३१ २।५४ इन्द्रनीलचयेनेव इन्द्रनीलमहानील- ८१४८ इन्द्रनीलनिभान् केशान् ९/२१९ ११।११९ इन्द्रनीलमहानीलइन्द्रनीलमयी भूमि इन्द्रनीलादिभिर्नील ५७/८ ७।७२ ३।४१ ८।१७१ इन्द्राः सामानिका देवास ६।१२४ इन्द्राग्निवायुभूत्याख्या २६८ इन्द्राद्याः कल्पजा देवा ३।१५१ इन्द्राद्यैस्त्रिदशैस्तस्मिन् ५९।१२७ इन्द्रियाणि कषायाच ५८/६० इन्द्रियाद्या दश प्राणाः ५८।१२७ इन्द्रियानिन्द्रियैः षड्भिः १०।१४७ www.jainelibrary.org
SR No.001271
Book TitleHarivanshpuran
Original Sutra AuthorJinsenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2003
Total Pages1017
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy