SearchBrowseAboutContactDonate
Page Preview
Page 853
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Harivamsha-Sooktayah **Verse Number** | **Verse** | **Translation** ------- | -------- | -------- 18.149 | निर्गुणापि गुणान् सद्भिः कर्णपूरीकृताकृतिः। का वा कठिनचित्तस्य जिनशासनभक्तता॥ | Even though devoid of qualities, the form of the virtuous is adorned with qualities. Who can be devoted to the Jina's teachings with a hardened heart? 142 | बिभत्र्येव वधूवक्त्रश्चूतस्येवाग्रमञ्जरी ॥ | Like the face of a bride, or the first bud of a mango tree. 18.150 | पुनर्बोधिपरिप्राप्तिर्दुलभा भवसंकटे ॥ | Reacquiring enlightenment is rare in the midst of worldly troubles. 1243 | साधुरस्यति काव्यस्य दोषवत्ता मयाचितः ।। यन्नोपयुज्यते यस्य धनं वा वपुरेव वा। पावकः शोधयत्येव कलधौतस्य कालिकाम् ॥ | I have pointed out the flaws in this good poetry. What is useless, whose wealth or body is useless, fire purifies even the blackest of iron. 18.146 | स्वशासनजने तेन तस्य किं बन्धुहेतुना ॥ | What is the need for a relative for him, when he has people of his own religion? 1.46 | दुर्वचो विषदुष्टान्तर्मुखस्फुरितजिह्वकान् । भिलाषिणः । | Those with poisonous words, evil intentions, and tongues that speak harshly, are greedy. 19.106 | रजो बहुलमारूक्षं खलं कालं विदाहिनम् । वैरिणो ननु हन्तारो हन्तव्यं नात्र दुर्यशः।। | The time of the wicked is like a burning fire, full of dust and harsh. Enemies are indeed killers, but there is no shame in killing them. 1247 | सन्तः काले कलध्वानाः शमयन्ति यथा घनाः ॥ | The virtuous calm the noise of the world, just as clouds calm the thunder. 4.384 | निर्वाप्यते ज्वलनग्निर्जलेन सुमहानपि । आलोके जिनभानुना विरचिते ध्वान्तस्य वा कुतोऽन्यतः ॥ | Even a great fire is extinguished by water. Where else can darkness be dispelled except by the light of the Jina's sun? 20134 | मौनं सर्वार्थसाधनम् ॥ | Silence is the means to achieve all goals. 9.129 | साधोः शीतलशीलस्य तापनं न हि शान्तये । | The heat of a virtuous person with a cool disposition is not for peace. 9.131 | गाढतप्तो दहत्येव तोयात्मा विकृति गतः ॥ | One who is deeply heated burns, even if his essence is water, due to his distorted nature. 20137 | विद्या लाभो गुरोर्वशात् । | Knowledge is gained through the grace of the Guru. 9.130 | किं न स्याद् गुरुसेवया ॥ | What is not possible through service to the Guru? 21.32 | तदेवोपकृतं पुंसां यत् सद्भावदर्शनम् ॥ | The greatest benefit for men is the sight of good conduct. 21.37 | सर्वतोऽपि सुदुःप्रेक्ष्यां नरेन्द्राणामपि स्वयम् । दृष्टिं दृष्टिविषस्येव धिक्-धिक् लक्ष्मी भयावहाम् ॥ | Even for kings, it is very difficult to see, even for themselves, the sight of Lakshmi, which is like poison to the eyes, and terrifying. 1194 | दृष्टश्रुतानुभूतं हि नवं धृतिकरं नृणाम् ॥ | What is seen, heard, and experienced is new and strengthens the courage of people. 21.39 | शास्त्रव्यसनमन्येषां व्यसनानां हि बाधकम् | | Addiction to scriptures is a hindrance to other addictions. 11196 | सति बन्धुविरोधे हि न सुखं न धनं नृणाम् ॥ | When there is conflict with relatives, there is no happiness or wealth for people. 211156 | दातारं विस्मरन् पापी किं पुनर्धर्मदेशिनम् ॥ | A sinner forgets the giver, what to speak of a righteous person? 14.39 | अपवादो हि सोत रक्तेन न मनोव्यथा ॥ | Slander is like blood flowing, it does not cause mental anguish. 14.40 | पापकूपे निमग्नेभ्यो धर्महस्तावलम्बनम् । तमःपतनकाले हि प्रभवत्यपि भास्वतः ॥ | For those who are submerged in the well of sin, holding onto the hand of Dharma is like the sun shining in the time of darkness. 211155 | ददता कःसमो लोके संसारोत्तारिणा नृणाम्॥ | Who is equal to a giver in the world, who is a savior of the world? 14.65 | पापोपशमनोपायाः सन्त्येव सति जीविते ॥ | There are ways to alleviate sin, as long as there is life. 22146 | स्त्रीणां प्रणयकोपस्य प्रणामो हि निवर्तकः ।। | Bowing down is a remedy for the anger of women's love. 14.66 | अत्यभ्यर्णविपत्तीनां मन्त्रिणो हि निवर्तकाः॥ | Ministers are the remedy for great calamities. 27.35 | कुतो लुब्धस्य सत्यता॥ | Where is the truth of a greedy person? 14.83 | षट्कर्णो भिद्यते मन्त्रो रक्षणीयः स यत्नतः ॥ | The six-eared mantra is broken, it must be protected with care. 35.62 | न मुह्यति प्राप्तकृती कृती हि ।। | One who has achieved his goal does not get confused, for he has achieved his goal. 14.91 | तप्तं तप्तेन योज्यते ॥ | The heated should be joined with the heated. 35.58 | न राज्यलाभोऽभिमतोऽनंपत्यः ॥ | The gain of a kingdom is not desired by a wise man. 36.20 | रहसि दुर्लभमाप्य मनीषितं, न हि विमुञ्चति लब्धरसो जनः ॥ | Even if something desired is difficult to obtain in secret, a person who has tasted its pleasure does not let go of it. 15.4 | स्फुटवदनविकाराल्लक्षितं चित्तदुःखम् ॥ | The pain of the heart is marked by a change in the face. 3713 | क्व पात्रभेदोऽस्ति धनप्रवर्षिणाम् ॥ | Where is the difference in vessels for those who shower wealth? 15.5 | न सुलभं सुमुखे किमु भर्तरि ॥ | A beautiful face is not easily found, what to speak of a husband? 42.31 | बहुरत्ना वसुन्धरा॥ | The earth is full of jewels. 15.43 | परिचितः प्रणयः खलु दुस्त्यजः ॥ | Familiar love is indeed difficult to abandon. 17.15 | अहो प्रमदहेतवोऽपि सुखयन्ति नो दुःखितान् ॥ | Oh, even the causes of our joy bring us happiness when we are in sorrow. 421102 | कामग्रहगृहीतस्य का मर्यादा क्रमोऽपि कः ॥ | What is the limit, what is the order, for one who is caught in the grip of desire? 17.16 | तावद्भार्यादयो यावन्मर्यादा संस्थितः प्रभुः ॥ | As long as the lord is established in his limits, so are his wife and others. 43.68 | दैवमेव परं लोके धिक् पौरुषमकारणम् ॥ | Fate is supreme in the world, alas for pointless heroism. 17.151 | पातकात्पतनं ध्रुवम् ॥ | Falling from sin is certain. | सद्भूतस्यापि दोषस्य परकीयस्य भाषणम् । | Speaking of the faults of even a virtuous person is the speech of another.
Page Text
________________ हरिवंशस्थ-सूक्तयः स. श्लो. स. श्लो. 'निर्गुणापि गुणान् सद्भिः कर्णपूरीकृताकृतिः। 'का वा कठिनचित्तस्य जिनशासनभक्तता॥ १८॥१४९ बिभत्र्येव वधूवक्त्रश्चूतस्येवाग्रमञ्जरी ॥' १४२ 'पुनर्बोधिपरिप्राप्तिर्दुलभा भवसंकटे ॥ १८॥१५० 'साधुरस्यति काव्यस्य दोषवत्ता मयाचितः ।। 'यन्नोपयुज्यते यस्य धनं वा वपुरेव वा। पावकः शोधयत्येव कलधौतस्य कालिकाम् ॥' १२४३ स्वशासनजने तेन तस्य किं बन्धुहेतुना ॥' १८।१४६ 'दुर्वचो विषदुष्टान्तर्मुखस्फुरितजिह्वकान् । 'का स्त्री का वा स्वसा भ्राता को वै कार्यानिगृह्णन्ति खलव्यालान सन्नरेन्द्राः स्वशक्तिभिः ॥ १।४६ भिलाषिणः । 'रजो बहुलमारूक्षं खलं कालं विदाहिनम् । वैरिणो ननु हन्तारो हन्तव्यं नात्र दुर्यशः।।' १९।१०६ सन्तः काले कलध्वानाः शमयन्ति यथा घनाः ॥ १२४७ निर्वाप्यते ज्वलनग्निर्जलेन सुमहानपि । 'आलोके जिनभानुना विरचिते ध्वान्तस्य वा उत्तिष्ठेद् यद्यशो तस्मात्तस्य शान्तिः क्व स्थितिः ? ।' ४।३८४ कुतोऽन्यतः ॥' २०१३४ 'मौनं सर्वार्थसाधनम् ॥ ९।१२९ 'साधोः शीतलशीलस्य तापनं न हि शान्तये । 'किं न स्याद् गुरुसेवया ॥' ९।१३१ गाढतप्तो दहत्येव तोयात्मा विकृति गतः ॥' २०१३७ 'विद्या लाभो गुरोर्वशात् ।' ९।१३० 'तदेवोपकृतं पुंसां यत् सद्भावदर्शनम् ॥ २१॥३२ 'सर्वतोऽपि सुदुःप्रेक्ष्यां नरेन्द्राणामपि स्वयम् । 'दृष्टश्रुतानुभूतं हि नवं धृतिकरं नृणाम् ॥' २१।३७ दृष्टिं दृष्टिविषस्येव धिक्-धिक् लक्ष्मी 'शास्त्रव्यसनमन्येषां व्यसनानां हि बाधकम्' २१।३९ भयावहाम् ॥' ११९४ 'अक्षरस्यापि चैकस्य पदार्थस्य पदस्य वा। 'सति बन्धुविरोधे हि न सुखं न धनं नृणाम् ॥' १११९६ दातारं विस्मरन् पापी किं पुनर्धर्मदेशिनम् ॥' २१११५६ 'अपवादो हि सोत रक्तेन न मनोव्यथा ॥' १४।३९ 'पापकूपे निमग्नेभ्यो धर्महस्तावलम्बनम् । 'तमःपतनकाले हि प्रभवत्यपि भास्वतः ॥ १४॥४० ददता कःसमो लोके संसारोत्तारिणा नृणाम्॥२१११५५ 'पापोपशमनोपायाः सन्त्येव सति जीविते ॥ १४॥६५ 'स्त्रीणां प्रणयकोपस्य प्रणामो हि निवर्तकः ।।' २२१४६ 'अत्यभ्यर्णविपत्तीनां मन्त्रिणो हि निवर्तकाः॥ १४॥६६ 'कुतो लुब्धस्य सत्यता॥' २७.३५ 'षट्कर्णो भिद्यते मन्त्रो रक्षणीयः स यत्नतः ॥१४॥८३ 'न मुह्यति प्राप्तकृती कृती हि ।।' ३५।६२ 'तप्तं तप्तेन योज्यते ॥' १४।९१ ___ 'न राज्यलाभोऽभिमतोऽनंपत्यः ॥' ३५।५८ 'रहसि दुर्लभमाप्य मनीषितं, न हि विमुञ्चति 'स्फुटवदनविकाराल्लक्षितं चित्तदुःखम् ॥ ३६॥२० ___लब्धरसो जनः ॥' १५।४ 'क्व पात्रभेदोऽस्ति धनप्रवर्षिणाम् ॥' ३७१३ 'न सुलभं सुमुखे किमु भर्तरि ॥' १५।५ 'बहुरत्ना वसुन्धरा॥' ४२।३१ 'परिचितः प्रणयः खलु दुस्त्यजः ॥ १५॥४३ 'अहो प्रमदहेतवोऽपि सुखयन्ति नो 'कामग्रहगृहीतस्य का मर्यादा क्रमोऽपि कः ॥' १७।१५ दुःखितान् ॥' ४२११०२ 'तावद्भार्यादयो यावन्मर्यादा संस्थितः प्रभुः ॥' १७।१६ 'दैवमेव परं लोके धिक् पौरुषमकारणम् ॥' ४३।६८ 'पातकात्पतनं ध्रुवम् ॥' १७।१५१ 'सद्भूतस्यापि दोषस्य परकीयस्य भाषणम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001271
Book TitleHarivanshpuran
Original Sutra AuthorJinsenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2003
Total Pages1017
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy