SearchBrowseAboutContactDonate
Page Preview
Page 773
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## The Sixtieth Chapter There were four thousand seven hundred fifty **pūrva-dhārī** in the assembly of **Ṛṣabha-deva**, four thousand one hundred fifty **śikṣaka**, nine thousand **avadhi-jñānī**, twenty thousand **kevalī** worthy of worship by the virtuous, twenty thousand six hundred **vaikriya** endowed with **ṛddhi**, twelve thousand seven hundred fifty **vipula-mati** endowed with vast intellect, and the same number of **vādī**. || 358-361 || In the assembly of **Ajita-nātha**, there were three thousand seven hundred fifty **pūrva-dhārī** worthy of service by the proper **sambhya** men, twenty-one thousand six hundred **śikṣaka**, nine thousand four hundred **avadhi-jñānī**, twenty thousand **kevalī**, twenty thousand four hundred fifty **vaikriya** endowed with **ṛddhi**, twelve thousand four hundred **vipula-mati** endowed with vast knowledge, and the same number of **vādī**. || 362-365 || In the assembly of **Sambhava-nātha**, two thousand one hundred fifty **pūrva-dhārī** worthy of worship, who expounded the **saddhāva** of the **pūrva**, are to be known. || 366 || One hundred and twenty-nine thousand three hundred **śikṣaka** **sādhu** have been counted, who are dependent on **praśraya**. || 367 || Nine thousand six hundred **avadhi-jñānī** are remembered, and fifteen thousand **kevalī** are remembered. || 368 || Nineteen thousand eight hundred fifty **vaikriya** **sādhu** were said to be those who possessed the power of **vikriya**. Twelve thousand were **vipula-mati** endowed with vast intellect, and twelve thousand one hundred were **vādī** **muni**. || 369 || In the assembly of **Abhinandan-nātha**, there were two thousand five hundred **pūrva-dhārī**, two hundred thousand thirty thousand fifty **śikṣaka**, nine thousand eight hundred **avadhi-jñānī**, sixteen thousand **kevalī**, nineteen thousand **vaikriya** endowed with **ṛddhi**, eleven thousand six hundred fifty **vipula-mati** endowed with vast intellect, and the same number of **vādī** who preached for the benefit of **bhavya** beings. || 370-374 || 1. **Samyama**'s **m.** (?) 2. **Pūrva-saddhāva-vedinaḥ** **m.**
Page Text
________________ षष्टितमः सर्गः स्युश्चत्वारि सहस्राणि तथा सप्तशतानि च । पञ्चाशच वृषस्यामी सर्वे पूर्वधरा विभोः || ३५८ ॥ चतुःसहरु गणनाः शतं पञ्चाशदुत्तरम् । शिक्षकाः सावधिज्ञानाः सहस्राणि नव स्मृताः ॥ ३५९ ॥ विंशतिस्तु सहस्राणि पूज्याः केवलिनः सताम् । सहस्राण्येव तावन्ति षट्शतानि च वैक्रियाः ।। ३६० ॥ स्युर्द्वादशसहस्राणि मत्या विपुलया युताः । शतानि सप्तपञ्चाशत्तरसंख्यावादिनोऽपि च ।। ३६१ ।। अजितस्य सहस्राणि त्रीणि सप्तशतानि च । पञ्चाशश्च सतां सेव्याः सभ्यानां पूर्वधारिणः ॥ ३६२ ।। 'शिक्षकाः पातैः सार्धं सहरु ण्येकविंशतिः । चतुःशत्या सहस्राणि नव सावधयो मताः || ३६३।। स्यु विंशतिसहस्राणि केवलाप्तास्तु वैक्रियाः । ज्ञेयास्तावत्सहस्राणि पञ्चाशच चतुःशती ॥। ३६४ ।। द्वादशैव सहस्राणि प्रत्येकं च चतुःशती । मत्या त्रिपुलया युक्ता वादिनो हितवादिनः || ३६५|| 'संभवस्य सहस्रे द्वे शतं पञ्चाशता समम् । पूज्याः पूर्वभृतो ज्ञेयाः पूर्वसद्भाववादिनः ।। ३६६ ।। एकोनत्रिंशता लक्षा सहसैखिशतानि च । संख्या शिक्षकसाधूनां संख्याताः प्रश्रयाश्रिताः || ३६७॥ षट् शतानि सहस्राणि नव सावधयः स्मृताः । तथा दशसहस्राणि पञ्चभिः केवलाश्रिताः ॥ ३६८ ॥ तथैवैकोनविंशत्या सहसैरष्टभिः शतैः । पञ्चाशद्वैक्रियाः प्रोक्ता विक्रियाशक्तिधारिणः ।। ३६९ ।। 1 दशसहस्राणि विपुलां मतिमाश्रिताः । शताधिकानि तावन्ति सहस्राणि च वादिनः || ३७०|| शतानि पञ्च तुर्यस्य द्वे सहस्रेऽथ पूर्विणः । द्विलक्षे शिक्षकास्त्रिंशत्सहस्रायद्धितं शतम् ॥ ३७१।। शतान्यष्टौ सहस्राणि नवैवानधिवीक्षणाः । षोडशैव सहस्राणि मुनयः केवलेक्षणाः ।।३७२ || एकान्नविंशतिज्ञेया सहस्राणि तु वैक्रियाः । एकादशसहस्त्राणि पञ्चाशत्षट्शतानि च ॥ ३७३ ॥ विपुलोपगता ये ते बोद्धव्या भव्यदेहिनाम् । वादिनोऽपि च तावन्ति सहस्राणीष्टवादिनः ॥ ३७४ ॥ है || ३५७|| भगवान् ऋषभदेव के समवसरण में चार हजार सात सौ पचास पूर्वधारी, चार हजार एक सौ पचास शिक्षक, नो हजार अवधिज्ञानी, बीस हजार सत्पुरुषोंके द्वारा पूजनीय केवली, बीस हजार छह सौ विक्रिया ऋद्धिके धारक, बारह हजार सात सौ पचास विपुलमतिमन:पर्ययज्ञानी और इतने ही वादी थे ।। ३५८-३६१ ।। ७३५ अजितनाथ के समवसरणमें समीचीन सभ्य पुरुषोंके द्वारा सेवनीय तोन हजार सात सौ पचास पूर्वधारी, इक्कीस हजार छह सौ शिक्षक, नौ हजार चार सौ अवधिज्ञानी, बीस हजार केवली, बीस हजार चार सौ पचास विक्रिया ऋद्धिके धारक, बारह हजार चार सौ विपुलमति ज्ञानके धारक और इतने ही वादी थे । ३६२-३६५॥ सम्भवनाथके समवसरणमें दो हजार एक सौ पचास पूर्वोके सद्भावका निरूपण करनेवाले पूजनीय पूर्वधारी जानने योग्य हैं ||३३६ || एक लाख उनतीस हजार तीन सौ शिक्षक साधुओंकी संख्या स्मरण की गयी है || ३६७ || नौ हजार छह सौ अवधिज्ञानी माने गये हैं, पन्द्रह हजार केवलज्ञानी स्मृत किये गये हैं || ३६८ || उन्नीस हजार आठ सौ पचास विक्रिया शक्तिको धारण करनेवाले वैक्रिय साधु थे। बारह हजार विपुलमति ज्ञानके धारक थे और बारह हजार एक सौ वादी मुनि थे || ३६९ || अभिनन्दननाथ के समवसरण में दो हजार पाँच सौ पूर्वके धारक, दो लाख तीस हजार पचास शिक्षक, नौ हजार आठ सौ अवधिज्ञानी, सोलह हजार केवलज्ञानी, उन्नीस हजार विक्रिया ऋद्धिके धारक, ग्यारह हजार छह सौ पचास विपुलमतिमन:पर्ययज्ञानी और भव्य जीवोंको हितका उपदेश देनेवाले उतने ही वादी थे । ३७० - ३७४॥ १. संयमस्य म. ( ? ) । २. पूर्वसद्भाववेदिनः म. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001271
Book TitleHarivanshpuran
Original Sutra AuthorJinsenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2003
Total Pages1017
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy