SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Chapter Twenty-Two **The Glorious City of Adityanagara** Adityanagara, a delightful city, is like the sky. Chamarachamapa and Gaganmandala are also cities like the sky. || 85 || Vijay, Vaijayanta, Shatrunjaya, and Arijanjaya, Padmala, Ketumala, Rudrasva, and Dhananjaya. || 86 || Vasvika, Saranivha, Jayanta, and Aparajita, Varaha, Hastina, Simha, Saukara, and Hastinayaka. || 87 || Panduka, Kaushika, Vira, Gaurika, Manava, and Manu, Champa, Kanchana, Aishana, Manivraja, and Jayavaha. || 88 || Naimisha, Hastivijaya, Khandika, Manikanchana, Ashoka, Venumananda, Nandana, and Sriniketan. || 89 || Agnijvala, Mahajvala, Malya, Tatpuranandini, Vidyutprabha, Mahendra, Vimala, and Gandhamadana. || 90 || Mahapura, Pushpamala, Meghamala, and Shashiprabha, Chudamani, Pushpachuda, Hansagarbha, and Balahaka. || 91 || Vanshalaya, Saumanasa, and others are also mentioned. These sixty cities are in the northern row of Vijayardha. || 92 || Rathnupura, Ananda, Chakravala, Arijanjaya, Mandita, Bahuketu, Shaktamaukha, Gandhasamruddha, Shivamandara, Vaijayanta, Rathpura, Shripura, and Ratnasamchaya. || 93-94 || Ashadha, Manava, Suryapura, Swarnabha, Shatahrada, Angavarta, Jalavarta, Avartapura, and Brihadgriha. || 95 || Shankhavraja, Nabhanta, Meghakuta, Maniprabha, Kunjaravarta, Asitaparvata, Sindhukaksha, Mahakaksha, Sukaksha, Chandrapravata, Shrikoota, Gaurikoota, Lakshmikoot, Dharadhara, Kalakeshapura, Ramyapura, Parvateya, Himahvaya, Kinnaroudgitanagara, Nabhastilaka, Magadhasaranalaka, Panshumaula, Divyaushdha, Arkamula, Udayaparvata, Amritadhara, Matangapura, Bhumikundalakoota, and Jambushankupura. || 96-100 || These fifty cities are in the southern row of Vijayardha. These cities are all as beautiful as heaven. || 101 || In these cities, there are many pillars erected, marked with the names of the Vidyadhara groups, and adorned with images of Lord Rishabhadeva, Dharanendra, and his wives, Diti and Aditi. || 102 || There are sixty cities in the northern part and fifty in the southern part. || 84 ||
Page Text
________________ द्वाविंशतितमः सर्गः आदित्यनगरं रम्यं पुरं गगनवल्लभम् । पुरो चमरचम्पा च पुरं गगनमण्डलम् ॥ ८५॥ विजयं बैजयन्तं च शत्रुंजयमरिंजयम् । पद्मालं केतुमालं च रुद्राचं च धनंजयम् ॥ ८६ ॥ वस्वीकं सारनिवहं जयन्तमपराजितम् । वराहं हस्तिनं सिंहं सौकरं हस्तिनायकम् ||८७|| पाण्डुकं कौशिकं वीरं गौरिकं मानवं मनुः । चम्पा काञ्चनमैशानं मणिवज्र जयावहम् ॥८८॥ नैमिषं हास्तिविजयं खण्डिका मणिकाञ्चनम् । अशोकं वेणुमानन्दं नन्दनं श्रीनिकेतनम् ॥ ८९ ॥ अग्निज्वाल महाज्वालं माल्यं तत्पुरनन्दिनी । विद्युत्प्रभं महेन्द्र च विमलं गन्धमादनम् ||१०|| महापुरं पुष्पमालं मेघमालं शशिप्रभम् । चूडामणिं पुष्पचूडं हंसगर्भ बलाहकम् ||११|| वंशालयं सौमनसं तथैव परिकीर्त्तितम् । विजयार्धोत्तर श्रेण्यां षष्टिरिष्टा इमाः पुरः ॥ ९२ ॥ रथनूपुरमानन्दं चक्रबालमरिंजयम् । मण्डितं बहुकेश्वाख्यं नगरं शकटा मुखम् ॥ ९३ ॥ पुरं गन्धसमृद्धं च नगरं शिवमन्दिरम् । वैजयन्तं रथपुरं श्रीपुरं रत्नसंचयम् ॥९४॥ आषाढं मानवं सूर्य स्वर्णनाभं शतह्रदम् । अङ्गावतं जलावत्तं तथावत्तं बृहद्गृहम् ॥१५॥ शङ्खवज्रं च नाभान्तं मेघकूटं मणिप्रभम् । कुञ्जरावर्त्तनगरं तथैवासितपर्वतम् ||१६|| सिन्धुकक्षं महाकक्षं सुकक्षं चन्द्रपर्वतम् । श्रीकूटं गौरिकूटं च लक्ष्मीकूटं धराधरम् ||१७|| कालकेशपुरं रम्यं पार्वतेयं हिमाह्वयम् । किन्नरोद्गीतनगरं नभस्तिलकनामकम् ॥९८॥ मगधासारनलकां पांशुमूलं परं तथा । दिव्यौषधं चार्कमूलं तथैवोदयपर्वतम् ॥ ९९ ॥ विख्यातामृतधारं च मातङ्गपुरमेव च । भूमिकुण्डलकूटं च जम्बूशङ्कुपुरं परम् ॥१००॥ श्रेण्यां तु दक्षिणस्यां हि पुराण्येतानि पर्वते । शोभया स्वर्गतुल्यानि पञ्चाशच्चैव संख्यया ॥ १०१ ॥ पुरेषु तेषु च स्तम्भास्त निकायाख्ययाहिताः । ऋषभाधीश नागेशदित्यदित्यर्चयाङ्किताः ॥ १०२ ।। साठ हैं और दक्षिण भागमें पचास हैं ॥ ८४ ॥ १ आदित्यनगर, २ गगनवल्लभ, ३ चमरचम्पा, ४ गगन मण्डल, ५ विजय, ६ वैजयन्त, ७ शत्रुंजय, ८ अरिंजय, ९ पद्माल, १० केतुमाल, ११ रुद्राश्व, १२ धनंजय, १३ वस्वोक १४ सारनिवह, १५ जयन्त, १६ अपराजित, १७ वराह, १८ हास्तिन, १९ सिंह, २० सोकर, २१ हस्तिनायक, २२ पाण्डुक, २३ कौशिक, २४ वीर, २५ गौरिक, २६ मानव, २७ मनु, २८ चम्पा, २९ कांचन, ३० ऐशान, ३१ मणिव्रज, ३२ जयावह, ३३ नैमिष, ३४ हास्तिविजय, ३५ खण्डिका, ३६ मणिकांचन, ३७ अशोक, ३८ वेणु, ३९ आनन्द, ४० नन्दन, ४१ श्रीनिकेतन, ४२ अग्निज्वाल, ४३ महाज्वाल, ४४ माल्य, ४५ पुरु, ४६ नन्दिनी, ४७ विद्युत्प्रभ, ४८ महेन्द्र, ४९ विमल, ५० गन्धमादन, ५१ महापुर, ५२ पुष्पमाल, ५३ मेघमाल, ५४ शशिप्रभ, ५५ चूडामणि, ५६ पुष्पचूड़, ५७ हंसगर्भ, ५८ वलाहक, ५९ वंशालय, और ६० सौमनस-ये साठ नगरियाँ विजयार्धकी उत्तर श्रेणीमें हैं ॥। ८५ - ९२ ।। और १ रथनूपुर, २ आनन्द, ३ चक्रवाल, ४ अरिंजय, ५ मण्डित, ६ बहुकेतु, ७ शकटामुख, ८ गन्धसमृद्ध, ९ शिवमन्दिर, १० वैजयन्त, ११ रथपुर, १२ श्रीपुर, १३ रत्नसंचय, १४ आषाढ़, १५ मानस, १६ सूर्यपुर, १७ स्वर्णनाभ, १८ शतह्रद, १९ अंगावर्त, २० जलावर्त, २१ आवर्तपुर, २२ बृहद्गृह, २३ शंखवज्र, २४ नाभान्त, २५ मे कूट, २६ मणिप्रभ, २७ कुंजरावर्त, २८ असितपर्वत, २९ सिन्धुकक्ष, ३० महाकक्ष, ३१ सुकक्ष, ३२ चन्द्रपर्वत, ३३ श्रीकूट, ३४ गौरिकूट, ३५ लक्ष्मीकूट, ३६ धराधर, ३७ कालकेशपुर, ३८ रम्यपुर, ३९ हिमपुर, ४० किन्नरोद्गीतनगर, ४१ नभस्तिलक, ४२ मगधासारनलका, ४३ पांशुमूल, ४४ दिव्योषध, ४५ अर्कमूल, ४६ उदयपर्वत, ४७ अमृतधार, ४८ मातंगपुर, ४९ भूमिकुण्डलकूट तथा ५० जम्बूशंकुपुर ये पचास नगरियाँ विजयार्धकी दक्षिण श्रेणी में हैं । ये सभी नगरियाँ शोभामें स्वर्ग के तुल्य जान पड़ती हैं ॥९३ - १०१ ॥ उन नगरियोंमें विद्याधर निकायोंके नामसे युक्त तथा भगवान् वृषभदेव, धरणेन्द्र और उसकी दिति-अदिति देवियोंको प्रतिमाओंसे सहित अनेक स्तम्भ खड़े किये गये हैं ॥ १०२ ॥ Jain Education International ३२५ For Private & Personal Use Only www.jainelibrary.org
SR No.001271
Book TitleHarivanshpuran
Original Sutra AuthorJinsenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2003
Total Pages1017
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy