SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
288 Harivamsha Purana The yati, prakarana, two types of geet, marg, avayava, padbhaga and pani are all determined by the matra, avidaya, ang, lay and गति. These are the 22 types of talagat gandharva. Thus, Vasudeva used all the aspects of the gandharva (tat) instrument, i.e. he played the veena accordingly. || 142 - 152 || There are seven types of swaras, namely 1. Shadja, 2. Rishabha, 3. Gandhara, 4. Madhyama, 5. Panchama, 6. Dhaivata and 7. Nishad. There are four types of using these swaras, namely vadi, samvadi, vivadi and anuvadi. Vasudeva used all these four types in order. || 153-154 || In the Madhyama grama, there is a samvad between the Panchama and Rishabha swaras, and in the Shadja grama, there is a samvad between the Shadja and Panchama swaras. || 155 || In the Shadja grama, the Shadja swara has four, Rishabha has three, Gandhara has two, Madhyama has four, Panchama has four, Dhaivata has two and Nishad has three shrutis. || 156 - 157 || In the Madhyama grama, the Madhyama swara has four, Gandhara has two, Rishabha has three, Shadja has four, Nishad has two, Dhaivata has three and Panchama has three shrutis. || 158 - 159 || Thus, there are twenty-two shrutis in each of the Shadja and Madhyama gramas, and fourteen moochchhanas are said to be formed by combining these two gramas. || 160 || Among these, the first is Uttarabhadra, the second is Rajani, the third is Uttarayata, the fourth is Shuddha Shadja, the fifth is Matsarikrita, 1. Khadschaapi ma. 2. Avapastvatha nishkramo vikshepascha praveshaka. Shabyataalah sannipatha parivarta savastuka || 15 || Matravidaryangulya yati prakarana tatha. Geetyo avayava marga padbhaga sapanyah. Ityekavimsako jneyo vidhistalagato budhai || 16 || Natyashastra Adhyaya 28. 3. Shadjascha rishabhaschaiva gandharo madhyamastatha. Panchamo dhaivatachaitra nishadah sapta cha swarah. || 19 || Chatuvidhatvametesham vijnneyam shrutiyogatah. Vadi chaivaatha samvadi anuvadi vivadi api || 20 || 4. 'Ragotpadanashaktervadanam tadyogato vadi'. Vadi raja swarastasyasamvadi syadamaatyavat. Shatru vivadi tasya syaadanutraado tu bhrityavat. || 5. Shrutoyoshtou dvadasha va bhavanti madhye yayoh swarayoh. Samvadinau tu kathitau parasparam nishadagandhari ( || Sangitadarpan 1 - 6 - 69 || ) 6. Gramah swaranam samuhah syadmoochchhananadeh samashraya. Tau dhau gharatale tatra syat shadja grama adimah || Dvitiyo madhyamagrama (Sangitmahodadhau 1-7-5). 7 Shadjascha tu shrutirjneyo rishabhastrishruti smritah. Dwishruti chaapi gandharo madhyama cha chatuh shrutih || 23 || Chatuh shrutih panchamah syat trishruthidhaivatastatha. Dwishrutistu nishadah syat shadja grame swarantara || 24 || Na. Sha. A. 28. 8. Chatuh shrutistu vijnneyo madhyama panchamah punah. Trishruthidhaivatastu syat chatuh shrutike eva cha || 25 || Nishad shadjo vijnneyau dwichatuh shrutisambhavo. Rishabhastrishruti cha syat gandharo dwishruti tatha || 26 || Na. Sha. A. 28.
Page Text
________________ २८८ हरिवंशपुराणे मन्त्राविदार्यगलया [मात्राविदार्याङ्गलया ] गतिप्रकरणं यतिः । गीती च मार्गावयवाः पादभागाः सपाणयः ॥ १५१ ॥ द्वाविंशतिप्रमाणोऽयं विधिस्तालगतस्तदा । गन्धर्वसंग्रहस्तत्र प्रयुक्तस्तेन विस्तरः || १५२ || "पजाप्यषमश्चैव गान्धारो मध्यमोऽपि च । पञ्चमो धैवतश्च स्यान्निषादः सप्तमः स्वरः || १५३ || वादी चापि च संवादी तौं विवाद्यनुवादिनौ । प्रयुक्ता वसुदेवेन चत्वारोऽमी यथाक्रमम् ॥ १५४ ॥ संवादो मध्यमग्रामे पञ्चमस्यर्षभस्य च । षड्जग्रामे च षड्जस्य संवादः पञ्चमस्य च ॥ १५५ ॥ षड्जश्वचतुःश्रुतिश्च स्यादृषभविश्रुतिस्तथा । गान्धारो द्विश्रुतिश्चैव मध्यमश्च चतुःश्रुतिः ॥ १५६ ॥ चतुर्भिः पञ्चमश्चैव द्विश्रुतिधैवतस्तथा । त्रिश्रुतिश्च निषादोऽपि षड्जग्रामे स्वरास्त्वमी ॥१५७॥ चतुःश्रुतिश्च विज्ञेयो मध्यमे मध्यमाश्रयः । द्विश्रुतिश्चैव गान्धार ऋषमस्त्रिश्रुतिः स्मृतः ॥१५८॥ षड्जश्चतुःश्रुतिश्चैत्र निषादो द्विश्रुतिस्तथा । चैत्रतस्त्रिश्रुतिर्ज्ञेयः पञ्चमस्त्रिश्रुतिस्तथा ॥१५९॥ द्वाविंशतिस्त्विमा वेद्याः श्रुतयोऽत्र निदर्शनात् । द्वैग्रामिक्यस्तथैव स्युर्मूच्र्छनास्तु चतुर्दश ॥ १६० ॥ आदावुत्तरमन्द्रा स्याद् रजनी चोत्तरायता । चतुर्थी शुद्धषड्जा तु पञ्चमी मत्सरीकृता ॥ १६१ ॥ मात्रा, अविदायें, अंग, लय, गति, प्रकरण, यति, दो प्रकारकी गीति, मागं, अवयव, पादभाग और पाणि । ये तालगत गान्धवके बाईस प्रकार हैं । इस प्रकार गान्धवं ( तत ) वाद्यका जितना विस्तार है वसुदेवने उस सबका प्रयोग किया अर्थात् तदनुसार वीणा बजायी ॥ १४२ - १५२ ॥ दूसरी तरहसे स्वर १ षड्ज, २ ऋषभ, ३ गान्धार, ४ मध्यम, ५ पंचम, ६ धैवत और ७ निषादके भेदसे सात प्रकारके हैं। इन स्वरोंके प्रयोग करनेके वादी, संवादी ", विवादी और अनुवादी ये चार प्रकार हैं सो वसुदेवने इन चारों प्रकारोंका यथाक्रमसे प्रयोग किया ||१५३-१५४|| मध्यम ग्राम में पंचम और ऋषभ स्वरका तथा षड्ज ग्राम में षड्ज तथा पंचम स्वरका संवाद होता है || १५५ ।। षड्जग्रामके षड्ज स्वरमें चार, ऋषभ में तीन, गान्धार में दो, मध्यम में चार, पंचम में चार, धैवत में दो और निषादमें तीन श्रुतियाँ होती हैं ।। १५६ - १५७ ॥ मध्यम ग्रामके मध्यम स्वरमें चार, गान्धारमें दो, ऋषभमें तीन, षड्जमें चार, निषादमें दो, धैवतमें तीन, पंचम में तीन श्रुतियाँ होती हैं || १५८ - १५९ ।। इस प्रकार षड्ज और मध्यम - दोनों ग्रामोंमें प्रत्येककी बाईस बाईस श्रुतियाँ होती हैं एवं उक्त दोनों ग्रामोंकी मिलकर चौदह मूर्च्छनाएँ कही गयी हैं ॥ १६० ॥ इनमें पहली उत्तरभद्रा, दूसरी रजनी, तीसरी उत्तरायता, चौथी शुद्धषड्जा, पाँचवीं मत्सरीकृता, १. खड्गश्चापि म । २. आवापस्त्वथ निष्क्रामो विक्षेपश्च प्रवेशकः । शभ्यातालः सन्निपातः परिवर्तः सवस्तुकः ||१५|| मात्राविदार्यङ्गुलया यतिः प्रकरणं तथा । गीतयोऽवयवा मार्गा पादभागाः सपाणयः । इत्येकविंशको ज्ञेयो विधिस्तालगतो बुधैः || १६ || नाट्यशास्त्र अध्याय २८ । ३. षड्जश्च ऋषभश्चैव गान्धारो मध्यमस्तथा । पञ्चमो धैवतश्चैत्र निषादः सप्त च स्वराः ।। १९ ।। चतुविधत्वमेतेषां विज्ञेयं श्रुतियोगतः । वादी चैवाथ संवादी अनुवादी विवाद्यपि ||२०|| ४. 'रागोत्पादनशक्तेर्वदनं तद्योगतो वादी' । वादी राजा स्वरस्तस्य संवादी स्यादमात्यवत् । शत्रुर्विवादी तस्य स्यादनुत्रादो तु भृत्यवत् ।। ५. श्रुतयोऽष्टौ द्वादश वा भवन्ति मध्ये ययोः स्वरयोः । संवादिनौ तु कथितौ परस्परं निषादगान्धारी ( ।। संगीतदर्पणे १ - ६ - ६९ ॥ ) ६. ग्रामः स्वराणां समूहः स्यान्मूच्र्छनादेः समाश्रयः । तौ द्वौ घरातले तत्र स्यात् षड्जग्राम आदिमः || द्वितीयो मध्यमग्रामः (संगीतमहोदधौ १-७-५) । ७ षड्जश्चतुः श्रुतिर्ज्ञेय ऋषभस्त्रिश्रुतिः स्मृतः । द्विश्रुतिश्चापि गान्धारो मध्यमश्च चतुःश्रुतिः ॥ २३ ॥ चतुःश्रुतिः पञ्चमः स्यात् त्रिश्रुतिधैवतस्तथा । द्विश्र ुतिस्तु निषादः स्यात् षड्जग्रामे स्वरान्तरे ॥ २४ ॥ ना. शा. अ. २८ । ८. चतुःश्र ुतिस्तु विज्ञेयो मध्यमः पञ्चमः पुनः । त्रिश्रुतिधैवतस्तु स्याच्चतुः श्रुतिक एव च ॥ २५ ॥ निषादषड्जो विज्ञेयौ द्विचतुःश्रुतिसंभवो । ऋषभस्त्रिश्रुतिश्च स्यात् गान्धारो द्विश्रुतिस्तथा ॥ २६ ॥ ना. शा. अ. २८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001271
Book TitleHarivanshpuran
Original Sutra AuthorJinsenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2003
Total Pages1017
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy