Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## The Twelfth Chapter
**213**
The twelve-limbed (Dwadashanga) bearer, Megheshwari Gani, was born quickly. The eleven-limbed (Ekadashanga) bearer, Aryika Sulochana, was also born. ||52||
Then, among the other terrestrial beings and the celestial kings, those who had abandoned prosperity and embraced the path of renunciation, became Gani. ||53||
There were eighty-four Ganidharas and eighty-four thousand Ganis. ||54||
The first was Vrishabhasena, the second was Kumbha, the third was Dridharatha Gani, the fourth was Shatrudamana, and the fifth was Devasharma. ||55||
The sixth Ganidhara, wise, was known as Dhandeva. Nandana, Somadatta, and Suradatta were the next. ||56||
Vayu Sharma, Subahu, and Devagni were the tenth Gani. Agnideva, Agnibhuti, and the fourteenth were mentioned. ||57||
Tejasvi, Agnimitra, Haladhara, Maheendhra, Vasudeva, and Vasundhara were the next. ||58||
Similarly, Achal, Meru, Bhuti, Sarvansah, Yajna, and Sarvagupta were also mentioned. ||59||
Two were known as Sarvapriya and Vijay. Vijaygupta was the next, followed by Vijayamitra. ||60||
Vijayashri was famous, and Parakhya was also known as Aparajita. Vasumitra, Vasusen, and Sadhusen were also mentioned. ||61||
Satydeva, Satyaveda, Sarvagupta, Mitra, and Satyavan were known by their names. ||62||
Vineeta, Sanvara, Rishigupta, and Rishi Datta were the next. Yajnadeva and Yajna Gupta were also mentioned. ||63||
Yajnamitra, Yajnadatta, Swayambhuva, Bhagadatta, Bhagfalgu, Gupta, Guptafalgu, Mitrafalgu, Prajapati, Satyayasha, Varuna, Dhanvahik, Mahendradatt, Tejorashi, Maharath, Vijayashruti, Mahabala, Suvishala, Vajra, Veera, Chandrachuda, Megheshwara, Kachchha, Mahakachchha, Sukachchha, Atibala, Bhadravali, Nami, Vinami, Bhadrabala, Nandi, Mahanubhava, Nandimitra, Kamadeva, and Anupama were the last. ||64-70||
These eighty-four were the Ganidharas of Vrishabhadeva. ||55-70||
Vrishabha
1. Bhutashcha M. || 2. Dhanvahaka M., Kha. ||
________________
द्वादशः सर्गः
२१३
द्वादशाङ्गधरो जातः क्षिप्रं मेघेश्वरी गणी । एकादशाङ्गभृजाता सार्यिकापि सुलोचना ॥५२॥ भूचरेषु ततोऽन्येषु खेचरेषु च राजसु । निष्क्रान्तेषु श्रियस्त्यक्त्वा दोषिणीरिख योषितः ॥५३॥ अभूवन् गणिनो भत्तरशीतिश्चतुरुत्तरा । सहस्राणि गणाश्चासन्नशीतिश्चतुरुत्तरा ॥५४॥ आद्यो वृषभसेनोऽन्यः कुम्भो दृढरथो गणी । चतुर्थः शत्रुदमनो देवशर्मा च पञ्चमः ॥५५॥ षष्ठो गणधरो धीमान् धनदेव इतीरितः । नन्दनः सोमदत्तश्च सुरदत्तस्तथा परः ॥५६॥ वायुशर्मा सुबाहुश्च देवाग्निादशो गणी। अग्निदेवोऽग्निभूतिश्च'चतुर्दश उदीरितः ॥५॥ तेजस्वी चाग्निमित्रश्च तथा हलधरः श्रुती। महीधरश्च माहेन्द्रो वसुदेवो वसुंधरः ॥५८॥ तथैवाचलनामान्यो मेरुश्च जगतीष्यते । भूतिः सर्वंसहो यज्ञः सर्वगुप्तस्तथापरः ॥५९।। द्वौ च सर्वप्रियो देवी विजयश्चापि संज्ञया । परो विजयगुप्तश्च मित्रान्तविजयस्ततः ॥६॥ विजयश्रीरिति ख्यातः पराख्योऽप्यपराजितः । वसुमित्रोऽपि सेनान्तो वसुसाधुरनीदृशः ॥६१॥ सत्यदेव इति ज्ञेयः सत्यवेदः पुनर्गणी । सर्वगुप्तश्च मित्रश्च सत्यवानिति नामतः ॥६२॥ विनीतः संवरश्चोभावृषिगुप्तर्षिदत्तकौ । यज्ञदेव इति प्रोक्तो यज्ञगुप्तस्तथैव च ॥१३॥ यज्ञमित्रो यज्ञदनः स्वायंभुव इति स्तुतः । मागदत्तो भागफल्गुगुप्तफलाः प्रकीर्तितः ॥६४॥ तथाऽन्यो गणभृनाम्ना मित्रफल्गुः प्रजापतिः । ततः सत्ययशा नाम्ना वरुणो धनवाहिकः ॥६५।। गणी महेन्द्रदत्तश्च तेजोराशिमहारथः । विजयश्रुतिरन्यश्च महाबल इति श्रुतः ॥६६॥ सुविशालश्च वज्रश्च वैरनामा ततोऽपरः । सप्ततिश्चन्द्रचूडोऽन्यस्ततो मेघेश्वरः परः ॥६७॥ कच्छश्चापि महाकच्छः सुकच्छोऽतिबलोऽपि च । मद्रावलिश्च विख्यातो नमिश्च विनमिस्तथा ॥६८॥ गगी भद्रबलो नन्दी तथान्यः समुदोरितः । महानुभावसंज्ञश्च नन्दिमित्रश्च नामतः ॥६९॥ तथैव कामदेवश्च चरमोऽनुपमः स्मृतः । वृषभस्य गणिनस्तेऽमी अशीतिश्चतुरुत्तराः ॥७०।।
सुन्दरीके पास जाकर दीक्षा ले ली ॥५१॥ मेघेश्वर जयकुमार शीघ्र ही द्वादशांगके पाठी होकर भगवान्के गणधर हो गये और आर्यिका सुलोचना भी ग्यारह अंगोंकी धारक हो गयो ।।५२।। तदनन्तर अनेक भूमिगोचरी और विद्याधर राजाओंने जब दोषवती स्त्रियोंके समान लक्ष्मीका त्याग कर दोक्षा धारण कर ली तब भगवान के चौरासी गणधर हो गये और गणोंकी संख्या चौरासी हजार हो गयो ।।५३-५४।। उनमें चौरासी गणधरोंके नाम ये हैं-१ वृषभसेन, २ कुम्भ, ३ दृढ़रथ, ४ शत्रुदमन, ५ देवशर्मा, ६ धनदेव, ७ नन्दन, ८ सोमदत्त, ९ सुरदत्त, १० वायुशर्मा, ११ सुबाहु, १२ देवाग्नि, १३ अग्निदेव, १४ अग्तिभूति, १५ तेजस्वी, १६ अग्निमित्र, १७ हलधर, १८ महीधर, १९ माहेन्द्र, २० वसुदेव, २१ वसुन्धर, २२ अचल, २३ मेरु, २४ भूति, २५ सर्वसह, २६ यज्ञ, २७ सर्वगुप्त, २८ सर्वप्रिय, २९ सर्वदेव, ३० विजय, ३१ विजयगुप्त, ३२ विजयमित्र, ३३ विजयश्री, ३४ पराख्य, ३५ अपराजित, ३६ वसुमित्र, ३७ वसुसेन, ३८ साधुसेन, ३९ सत्यदेव, ४० सत्यवेद, ४१ सर्वगुप्त, ४२ मित्र, ४३ सत्यवान्, ४४ विनीत, ४५ संवर, ४६ ऋषिगुप्त, ४७ ऋषिदत्त, ४८ यज्ञदेव, ४९ यज्ञगुप्त, ५० यज्ञमित्र, ५१ यज्ञदत्त, ५२ स्वायम्भुव, ५३ भागदत्त, ५४ भागफल्गु, ५५ गुप्त, ५६ गुप्तफल्गु, ५७ मित्रफल्गु, ५८ प्रजापति, ५९ सत्ययश, ६० वरुण, ६१ धनवाहिक, ६२ महेन्द्रदत्त, ६३ तेजोराशि, ६४ महारथ, ६५ विजय-श्रुति, ६६ महाबल, ६७ सुविशाल, ६८ वज्र, ६९ वैर, ७० चन्द्रचूड, ७१ मेचेश्वर, ७२ कच्छ, ७३ महाकच्छ, ७४ सुकच्छ, ७५ अतिबल, ७६ भद्रावलि, ७७ नमि, ७८ विनमि, ७९ भद्रबल, ८० नन्दी, ८१ महानुभाव, ८२ नन्दिमित्र, ८३ कामदेव और ८४ अनुपम । भगवान् वृषभदेवके ये चौरासी गणधर थे ।।५५-७०॥ भगवान् वृषभ
१. भूतश्च म.। २ धनवाहकः म., ख. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org