SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ ૨૦૨ परिच्छे-७ : सूत्र-43 રત્નાકરાવતારિકા ભાગ-૩ - સૂત્ર ૪૭ થી પર એમ ૬ સૂત્રોમાં લગભગ સરખો જ વિષય સમજાવવાનો છે. છતાં શિષ્યોની બુદ્ધિના વિકાસ માટે ગ્રંથકારશ્રીએ એક સરખા સમાન અર્થને સમજાવનારા ભિન્ન-ભિન્ન શબ્દોનો પ્રયોગ કર્યો છે. તે નીચેના ચિત્રથી સમજાશે. ગ્રંથકારશ્રીની આ અપૂર્વ રચનાથી તેઓશ્રીની કુશળતા ધ્વનિત થાય છે. I૭-પરા सूत्र-४७ / गोचरात् । भूमिकत्वाद् । भूमविषयः सूत्र-४८ | प्रकाशकाद् | उपदर्शकत्वाद् | बहुविषयः सूत्र-४९ विषयाद् अवलम्बित्वाद् | अनल्पार्थः सूत्र-५० | उपदर्शिनः वेदकत्वाद् । महार्थः सूत्र-५१ । अभीप्सितः अनुयायित्वात् प्रभूतविषयः सूत्र-५२ प्रतिजानानाद् | स्थापकत्वाद् । महागोचरः ।। अथ यथा नयवाक्यं प्रवर्तते तथा प्रकाशयन्तिહવે આ નયવાક્ય જે રીતે પ્રયોગમાં વપરાય છે. તે રીતે જણાવે છે કેनयवाक्यमपि स्वविषये प्रवर्तमानं विधिप्रतिषेधाभ्यां सप्तभङ्गीमनुव्रजति ॥७-५३॥ સુત્રાર્થ- નયોનું વાક્ય પણ પોતપોતાના વિષયમાં પ્રવર્તતું છતું વિધિ અને प्रतिषेध द्वारा सHinीने मनुसरे छ. ||७-43|| टीका- नयवाक्यं प्राग्लक्षितविकलादेशस्वरूपं, न केवलं सकलादेशस्वभावं प्रमाणवाक्यमित्यपिशब्दार्थः । स्वविषये स्वाभिधेये प्रवर्तमानं विधिप्रतिषेधाभ्यां परस्परविभिन्नार्थनययुग्मसमुत्थविधाननिषेधाभ्यां कृत्वा सप्तभङ्गीमनुगच्छति, प्रमाणसप्तभङ्गीवदेतद्विचारः कर्तव्यः । नयसप्तभङ्गीष्वपि प्रतिभङ्गं स्यात्कारस्यैवकारस्य च प्रयोगसद्भावात् । तासां विकलादेशत्वादेव सकलादेशात्मिकायाः प्रमाणसप्तभङ्ग्या विशेषव्यवस्थापनात् । विकलादेशस्वभावा हि नयसप्तभङ्गी वस्त्वंशमात्रप्ररूपकत्वात् सकलादेशस्वभावा तु प्रमाणसप्तभङ्गी संपूर्णवस्तुस्वरूपप्ररूपकत्वादिति ॥७-५३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001268
Book TitleRatnakaravatarika Part 3
Original Sutra AuthorVadidevsuri
AuthorKalyanbodhivijay
PublisherJain Dharm Prasaran Trust Surat
Publication Year2004
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy