SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ श्रीवादिदेवसूरिसूत्रितस्य प्रमाणनयतत्त्वालोकस्य श्रीरत्नप्रभाचार्यविरचिता लघ्वी टीका श्री रत्नाकरावतारिका -सप्तमः परिच्छेदःएतावता प्रमाणतत्त्वं व्यवस्थाप्येदानीं नयतत्त्वं व्यवस्थापयन्ति ઉપરોક્ત છ પરિચ્છેદો દ્વારા “પ્રમાણનું સ્વરૂપ” યથાર્થ સ્થાપન કરીને હવે "नयोनु स्व३५" यथार्थ रीते. समवे छे. नीयते येन श्रुताख्यप्रमाणविषयीकृतस्यार्थस्यांशस्तदितरांशौदासीन्यतः स प्रतिपत्तुरभिप्रायविशेषो नयः ॥७-१॥ શ્રુતજ્ઞાન નામનું જે આગમપ્રમાણ છે. તેનાથી જાણવા લાયક એટલે કે આગમ પ્રમાણના વિષયભૂત એવા કોઇપણ પદાર્થનો એક અંશ, બીજા અંશની ઉદાસીનતા પૂર્વક જે અભિપ્રાય દ્વારા જણાય, તે વક્તા-જ્ઞાતાનો જે અભિપ્રાયવિશેષ तेने नय उवाय छे.॥ ७-१॥ टीका-अत्रैकवचनमतन्त्रं तेनांशावांशा वा, येन परमार्थविशेषेण श्रुतप्रमाणप्रतिपन्नवस्तुनो विषयीक्रियन्ते, तदितरांशौदासीन्यापेक्षया स नयोऽभिधीयते । तदितरांशप्रतिक्षेपे तु तदाभासता भणिष्यते । प्रत्यपादयाम च स्तुतिद्वात्रिंशति अहो चित्रं चित्रं तव तव चरितमेतन्मुनिपते । स्वकीयानामेषां विविधविषयव्याप्तिवशिनाम् ॥ विपक्षापेक्षाणां कथयसि नयानां सुनयतां । विपक्षक्षेप्तृणां पुनरिह विभो ! दुष्टनयताम् ॥१॥ पञ्चाशति च निःशेषांशजुषां प्रमाणविषयीभूयं समासेदुषां । वस्तूनां नियतांशकल्पनपराः सप्त श्रुतासङ्गिनः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001268
Book TitleRatnakaravatarika Part 3
Original Sutra AuthorVadidevsuri
AuthorKalyanbodhivijay
PublisherJain Dharm Prasaran Trust Surat
Publication Year2004
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy