SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ ૨ ૩ ૨ દ્વિતીયપરિચ્છેદ-સૂત્ર-૧ રત્નાકરાવતારિકા अर्हम् द्वितीयः परिच्छेदः एवं प्रमाणस्य स्वरूपं प्रतिपाद्य संख्यां समाख्यान्ति तद् द्विभेदं प्रत्यक्षं च परोक्षं च - २-१ अक्षमिन्द्रियं प्रतिगतम् - इन्द्रियाधीनतया यदुत्पद्यते तत्प्रत्यक्षमिति तत्पुरुषः । -जी परिछेઆ પ્રમાણે પ્રમાણનું સ્વરૂપ સમજાવીને હવે તે પ્રમાણની સંખ્યા-અર્થાત્ ભેદ-પ્રતિભેદ ४॥वे छ - सूत्रार्थ - ते प्रमाणे महापुंछ. प्रत्यक्ष मने परोक्ष २-१. "प्रत्यक्ष" अने, “परोक्ष" मेवा मेहो प्रभान छ. तभा प्रथम हे प्रत्यक्षा छ तेनी व्युत्पत्ति तथा अर्थ ४५वे . प्रति + अक्ष मा शहीनो तत्पु३५ सभास थयो छे. "अक्षं प्रतिगतम्" इति प्रत्यक्षम् आवो विग्रह अरीने सिम व्या४२५॥ सूत्र उ-१-४७ थी तत्पु३५ समास थयेलो छ. मा समासमां अक्ष शहनो अर्थ इन्द्रिय ४२वो, भने प्रति १०६नो अर्थ प्रतिगत भेटले. व्याप्त - साधीनता वो अर्थ वो. જે જ્ઞાનની પ્રાપ્તિમાં ઇન્દ્રિયોની વ્યાપકતા છે. ઇન્દ્રિયોની આધીનતા છે. તે આધીનતા વડે જ જે જ્ઞાન ઉત્પન્ન થાય છે. જે જ્ઞાનની પ્રાપ્તિમાં ઇન્દ્રિયો અવશ્ય વિદ્યમાન છે તે જ્ઞાન પ્રત્યક્ષ કહેવાય છે. नन्वक्षिशब्दादपि प्रतिपूर्वात् "प्रतिसमनुभ्योऽक्ष्णः" इत्यव्ययीभावसमासान्ते टचि प्रत्यक्षमिति सिध्यति । तत् किं न कक्षीचक्रिवांसः ? न चैवं स्पार्शनादिप्रत्यक्षं नैतच्छब्दवाच्यं स्याद् - इति वाच्यम्, तत्प्रवृत्ति-निमित्तस्य स्पष्टत्वस्य तत्रापि भावेन तच्छब्दवाच्यतोपपत्तेः । व्युत्पत्तिनिमित्तमात्रतया पत्राऽक्षिशब्दः शब्द्यते । कथमन्यथाऽक्षशब्दोपादानेऽप्यनिन्द्रियप्रत्यक्षस्य तच्छब्दवाच्यता चतुरस्त्रा स्यात् ? । ___ अथ कथमेवं "प्रत्यक्षः प्रेक्षाक्षणः, प्रत्यक्षा पक्ष्मलाक्षीति" स्त्रीपुंसभावः, अस्याव्ययीभावस्य सदा नपुंसकत्वाद् ? नैवम्,प्रत्यक्षमस्यास्तीत्यर्शआदित्वेनादन्तत्वात् तद्भावसिद्धेः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001266
Book TitleRatnakaravatarika Part 1
Original Sutra AuthorVadidevsuri
AuthorKalyanbodhivijay
PublisherJina Dharm Prakashan Trust Surat
Publication Year2008
Total Pages506
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Nyay
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy