SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ छप्पन एगे गज्जित्ता विवासित्ता वि । एगे णो गज्जित्ता, णो वासित्ता । ३०. चउहि ठाणेहिं संते गुणे नासेज्जाकोहेणं, पडिनिवेसेणं, अकयण्णुयाए, मिच्छत्ताभिणिवेसेणं । ३१. चत्तारि धम्मदाराखंती, मुत्ती, अज्जवे, मद्दवे । ३२. देवे णाममेगे देवीए सद्धि संवासं गच्छति । देवे णाममेगे रक्खसीए सद्धि संवासं गच्छति । रक्खसे णाममेगे देवीए सद्धि संवासं गच्छति । रक्खसे णाममेगे रक्खसीए सद्धि संवासं गच्छति । ३४. चउहि ठाणेहिं जीवा माणुसत्ताए कम्मं पगरेंतिपगइ भयाए, पगइ विणीययाए, साक्कोसयाए, अमच्छ रियाए । ३५. मधुकुंभे नाम एगे मधुपिहाणे । मधुकुंभे नाम एगे विसपिहाणे | विसकुंभे नाम एगे विसपिहाणे विसकुंभे नाम एगे विसपिहाणे । Jain Education International सूक्ति त्रिबेणी For Private & Personal Use Only -१४|४ --- ३३. चउहि ठाणेहिं जीवा तिरिक्खजोणियत्ताए कम्मं पगरेंति -. माइल्लयाए, नियडिल्लयाए । अलियवयणेणं, कूडतुला कूडमाणेणं । —४|४ -४|४ -४|४ -४|४ —४|४ —४|४ www.jainelibrary.org
SR No.001258
Book TitleSukti Triveni
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1988
Total Pages265
LanguageHindi
ClassificationBook_Devnagari, Literature, Canon, & Agam
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy