SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ दो सौ चौंतीस ३९. जहा दड्ढाण बीयाणं, ण जायंति पुणंकुरा । कम्मबीएसु दड्ढेसु, न जायंति भवंकुरा ॥ ४०. धंसेई जो अभूएणं, अकम्मं अत्त-कम्मुणा । अदुवा तुम कासित्ति, महामोहं पकुव्वइ ॥ ४१. जाणमाणो परिसाए, सच्चामोसाणि भासइ । अक्खीण-झंझे पुरिसे, महामोहं पकुब्वइ || ४२. जं निस्सिए उव्वहइ, जससाहिगमेण वा । तस्स लुब्भइ वित्तं पि, महामोहं पकुव्वइ || ४३. बहुजणस्स णेयारं, दीव-ताणं च पाणिणं । एयारिसं नरं हंता, महामोहं पकुब्वइ ॥ ४४. नाणी नवं न बन्धइ । ४६. तण-कट्ठेहि व अग्गी, लवणजलो वा नईसहस्से हिं । न इमो जीवो सक्को, तिप्पेउं कामभोगेहि ॥ ४७. गहिओ सुग्गइमग्गो, नाहं मरणस्स बीहेमि । -दशा ० ५।१५ Jain Education International सूक्ति त्रिवेणी ४८. धीरेण वि मरियव्वं, काउरिसेण वि अवस्समरियव्वं दुहं पि हु मरियव्वे, वरं खु धीरतणे मरिउं ॥ -- दशवैकालिक नियुक्ति ३१६ ४५. हिअ - मिअ-अफरुसवाई, अणुवी इभासि वाइओविणओ । - दशवै० नि० ३२२ For Private & Personal Use Only दशा ० ९१८ --दशा ० ९१९ - दशा० ९।१५ -- आतुर प्रत्याख्यान ५० - दशा० ९।१७ - आतुर० ६३ । -- आतुर० ६४ www.jainelibrary.org
SR No.001258
Book TitleSukti Triveni
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1988
Total Pages265
LanguageHindi
ClassificationBook_Devnagari, Literature, Canon, & Agam
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy