SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ दो सौ बीस सूक्ति त्रिवेणी ६०. भूतहितं ति अहिंसा । -नंदी० चू० ५।३८ ६१. स्व-परप्रत्यायकं सुतनाणं । -नंदो० चू० ४४ ६२. खंडसंजुतं खीरं पित्तजरोदयतो ण सम्म भवइ । -नंदो० चू० ७१ ६३. अणेगधा जाणमाणो विण्णाता भवति । -नंदो० चू० ८५ ६४. संघयणा भावा उच्छाहो न भवति । दशाश्रुतस्कन्ध चूणि, पृ० ३ ६५. सीसस्स वा विणयादिजुत्तस्स दितो निरिणो भवति । --दशा० चू०, पृ० २३ ६६. मोक्खत्थं आहार-विहाराइसु अहिगारो कीरति । -निशीथ चूणि, भाष्य गाथा, ११ ६७. णाणं पि काले अहिज्जमाणं णिज्जराहेऊ भवति । अकाले पुण उवघाय करं कम्मबंधाय भवति । --नि० चू० ११ ६८. विणओववेयस्स इह परलोगे वि विज्जाओ फलं पयच्छंति । -नि० चू० १३ ६९. मोहो विण्णाण विवच्चासो । -नि० चू० २६ ७०. अण्णाणोवचियस्स कम्मचयस्स रित्तीकरणं चारित्तं । --- नि० चू० ४६ ७१. तप्पते अणेण पावं कम्ममिति तपो। -नि० चू० ४६ ७२. भावे णाणावरणातीणि पंको । -नि० चू०७० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001258
Book TitleSukti Triveni
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1988
Total Pages265
LanguageHindi
ClassificationBook_Devnagari, Literature, Canon, & Agam
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy