SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ दो सौ सोलह सूक्ति त्रिवेणी ३५. जं भासं भासंतस्स सच्चं मोसं वा चरित्तं विसुज्झइ, सव्वा वि सा सच्चा भवति । जं पुण भासमाणस्स चरित्तं न सुज्झति, सा मोसा भवति । - दशवै० चू० ७ ३६. न धर्मकथामन्तरेण दर्शनप्राप्तिरस्ति । -उत्तराध्ययन चूर्णि, अध्ययन १ ३७. सव्वणाणुत्तरं सुयणाणं । -उत्त० चू० १ ३८. न विनयशून्ये गुणावस्थानम् । --उत्त० च० १ ३९. यदा निरुद्धयोगास्रवो भवति, तदा जीवकर्मणोः पृथक्त्वं भवति । -उत्त० चू० १ ४०. पापाद् डीनः-पंडितः । - उत्त० चू० १ ४१. पुरुषस्य हि भुजावेव पक्षौ । --उत्त० चू० १ ४२. पासयति पातयति वा पापं । - उत्त० चू० २ ४३. समो सव्वत्थ मणो जस्स भवति स समणो। -उत्त० चू० २ ४४. मनसि शेते--मनुष्यः । -उत्त० चू० ३ ४५. मरणमपि तेषां जीवितवद् भवति । -उत्त० चू०५ ४६. सर्वो हि आत्मगृहे राजा। -उत्त० चू०७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001258
Book TitleSukti Triveni
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1988
Total Pages265
LanguageHindi
ClassificationBook_Devnagari, Literature, Canon, & Agam
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy