SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ दो सौ चौदह सूक्ति त्रिवेणी २२. समाधिर्नाम रागद्वेषपरित्यागः -सूत्र० चू० १।२।२ २३. न हि सुखेन सुखं लभ्यते । --सूत्र० चू० १।३।४ २४. न निदानमेव रोगचिकित्सा । --सूत्र० पू० १।१२ २५. कर्मभीताः कर्माण्येव वर्धयन्ति । --सूत्र० चू० १।१२ २६. ज्ञानधनानां हि साधूनां किमन्यद् वित्तं स्यात् ? --सूत्र० चू० १।१४ २७. सयणे सुवंतो साधू, साधुरेव भवति । -सूत्र० चू० १।१४ २८. शरीरधारणार्थं स्वपिति, निद्रा हि परमं विश्रामणं । --सूत्र० चू० १११४ २९. गेहंमि अग्गिजालाउलंमि, जह णाम डज्झमाणंमि । जो बोहेइ सुयंतं, सो तस्स जणो परमबंधु ॥ -सूत्र० ५० १।१४ ३०. मणसंजमो णाम अकुसलमणनिरोहो, कुसलमणउदीरणं वा । -दशवकालिक पूर्णि, अध्ययन १ ३१. साहुणा सागरो इव गंभीरेण होयव्वं । – दशव० चू० १ ३२. मइलो पडो रंगिओ न सुंदरं भवइ । - दशव० धू०४ ३३. अरत्त-दुट्ठस्स परिभुंजतस्स ण परिग्गहो भवति । - दशव ० ५०६ ३४. कोवाकुलचित्तो जं संतमवि भासति, तं मोसमेव भवति । -वश• धू०७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001258
Book TitleSukti Triveni
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1988
Total Pages265
LanguageHindi
ClassificationBook_Devnagari, Literature, Canon, & Agam
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy