SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ दो सौ बारह सूक्ति त्रिवेणी ९. ण याणंति अप्पणो वि, किन्नु अण्णेसि । ---आचा चू० १।३।३ १०. अप्पमत्तस्स णत्थि भयं, गच्छतो चिट्ठतो जमाणस्स वा । -आचा० चू० ॥३।४ ११. ण चिय अगिंधणे अग्गी दिप्पति । -- आचा० चू० १।३।४ १२. जत्तियाइं असंजमट्ठाणाई, तत्तियाइं संजमट्ठाणाई ॥ -- आचा० चू० १।४।२ १३. कोयि केवलमेव गंथमेहावी भवति, ण तु जहातहं पंडितो। --आचा० चू० १।५।३ १४. रागदोसकरो वादो। -आचा० चू० ११७।१ १५. विवेगो मोक्खो। -आचा० चू० ११७।१ १६. जइ वणवासमित्तेणं नाणी जाव तवस्सी भवति, तेण सीहवग्घादयो वि। -आचाचू० १।७।१ १७. छुहा जाव सरीरं, ताव अस्थि । -आचा० चू० ११७।३ १४. न वृद्धो भूत्वा पुनरुत्तानशायी क्षीराहारो बालको भवति ।। -सूत्र कृतांग चूणि १।२।२ १९. आरंभपूर्वको परिग्रहः। -सूत्र० चू० ११२।२ २०. समभावः सामाइयं । - सूत्र० 'चू० १।२।२ २१. चत्तं न दूषयितव्यं । -सूत्र० चू० १।२।२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001258
Book TitleSukti Triveni
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1988
Total Pages265
LanguageHindi
ClassificationBook_Devnagari, Literature, Canon, & Agam
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy