SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ सूक्ति त्रिवेणी एक सौ चौरानवे ८७. धिती तु मोहस्स उवसमे होति । -नि. भा० ८५ ८८. सुहपडिबोहा णिद्दा, दुहपडिबोहा य णिद्दणिद्दा य ।। -नि० भा० १३३ ८९. णा णज्जोया साहू । -नि० भा० २२५ -बह० भा०३४५३ ९०. जा चिट्ठा सा सव्वा संजमहेउं ति होति समणाणं । --नि० भा० २६४ ९१. राग-द्दोसाणुगता, तु दप्पिया कप्पिया तु तदभावा । अराधतो तु कप्पे, विराधतो होति दप्पेणं । --नि० भा० ३६३ --बृह० मा० ४९४३ ९२. संसारगड्डपडितो णाणादवलंबितुं समारुहति । __ मोक्खतडं जध पुरिसो, वल्लिविताणेण विसमाओ। --नि० भा० ४६५ ९३. ण हु होति सोयितव्वो, जो कालगतो दढो चरित्तम्मि । सो होइ सोयियव्वो, जो संजम-दुब्बलो विहरे । -नि० भा० १७१७ --बृह० भा० ३७३९ ९४. णेहरहितं तु फरुसं । --नि० भा० २६०८ ९५. अलं विवाएण णे कतमुहेहिं । --नि० भा० २६१३ ९६. आसललिअं वराओ, चाएति न गद्दभो काउं ।। ---नि० भा० २६२८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001258
Book TitleSukti Triveni
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1988
Total Pages265
LanguageHindi
ClassificationBook_Devnagari, Literature, Canon, & Agam
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy