SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ ભારતીય દર્શનોમાં મોક્ષવિચાર १४ बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावना आत्ममन:संयोगजा: । कन्दली (गंगानाथझाग्रंथमाला - १) १७५३, ५. २३८ १५. वैशेषिकसूत्र ३.२.४ ११ तत्र दुःखत्रयम् आध्यात्मिकम् आधिभौतिकम् आधिदैविकञ्चेति । सांख्यकारिका - गौडपादभाष्य १. १७ परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः । योगसूत्र २.१५. जौद्धोनी परिशाभछुः म अने संस्ारहुः मनी मान्यता भाटे तुमो अभिधर्मकोशव्याख्या (Woghara 1971) पृ. २३ १८ तस्य (दुःखस्य) हेतुः अविद्या । योगसूत्र २.२४ । भुमो न्यायसूत्र १.१.२ तथा तत्त्वार्थ सूत्र ८.१ । १८ क्लेशमूलः कर्माशयः । योगसूत्र २.१२ । निदानसंयुत्त, संयुत्तनिकाय । महानिदानसुत्त, दीघनिकाय. २०. दुमो 'Rajas and Karman', Sambodhi, Vol. 6, Nos 1–2. २१. योगसूत्र १.33 / तत्त्वार्थसूत्र ७.६ । विशुद्विभार्ग, हिन्दी अनुवाह, सारनाथ, १८५९, ला. १. पृ. २१३-२८७ ૨૧ २२ न, क्लेशसन्ततेः स्वाभाविकत्वात् । न्यायसूत्र ४.१.६५ । अनादिरयं क्लेशसन्ततिः, न चानादिः शक्य उच्छेत्तुमिति । न्यायभाष्य ४.१.६५ क्लेशानुबन्धान्नास्त्यपवर्गः । क्लेशानुबद्ध एवायं म्रियते क्लेशानुबद्धश्च जायते नास्य क्लेशानुबन्धविच्छेदो गृह्यते । न्यायभाष्य ४.१.५९ २३ प्रवृत्त्यनुबन्धान्नास्त्वपवर्गः । न्यायभाष्य ४.१.५९ २४ न, अर्थविशेषप्राबल्यात् । न्यायसूत्र ४. २.३९ २५. क्षुदादिभिः प्रवर्तनाच्च । न्यायसूत्र ४.२.४० २५ कन्दली, पृ. २१३ २७ सुषुप्तस्य स्वप्नादर्शने क्लेशाभावादपवर्गः । न्यायसूत्र ४.१.६३ २८ न, सङ्कल्पनिमित्तत्वाच्च रागादीनाम् । न्यायसूत्र ४.१.६८ २७ ... प्रतिपक्षभावनाभ्यासेन च समूलमुन्मूलयितुं शक्यन्ते दोषा इति । न्यायमञ्जरी, भाग २, पृ. ८६ (काशीसंस्कृत सिरिझ) ३० न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य । न्यायसूत्र ४.१.६४ । ततो मिथ्याज्ञानस्य दग्धबीजभावोपगमः पुनश्चाप्रसवः... | योगभाष्य २.२६ । ३१ न्यायसूत्र ४.२.४२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org 1
SR No.001201
Book TitleBharatiya Tattvagyan
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherJagruti Dilip Sheth Dr
Publication Year1998
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy