SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ૧૫૦ ભારતીય તત્વજ્ઞાન १.१.. प्रमाणमविसंवादि ज्ञानमर्थक्रियास्थितिः। अविसंवादनम्... ॥ प्रमाणवार्तिक १.३ १.२. किन्तु क्षणापेक्षया न प्रमाणलक्षणमुच्यते अपि तु सन्तानापेक्षया । न्यायबिन्दुटिप्पणी, पृ० ११ १३. प्रामाण्यं व्यवहारेण... । प्रमाणवार्तिक १.७ सांव्यवहारिकस्येदं प्रमाणस्य लक्षणम् । मनोरथवृत्ति १.७ १.४. अज्ञातार्थप्रकाशो वा... । प्रमाणवार्तिक १.७ १५. प्राप्तं सामान्यविज्ञानं (प्रमाणमिति शेषः) । प्रमाणवार्तिक १.८ । सान्तर्गत મનોરથવૃત્તિ છે. ११. ...अविज्ञाते स्वलक्षणे । यज्ज्ञानमित्यभिप्रायात् ।। प्रमाणवार्तिक १.८ १७. स्वलक्षणविचारतः... ॥ प्रमाणवार्तिक १.८ अर्थक्रियार्थिभिः स्वलक्षणमेव प्रमाणेन अन्विष्यते तस्यैव अर्थक्रियासाधनत्वात् । मनोरथवृत्ति १.८ १८. प्रमाणं स्वपराभासि ज्ञानम्... । न्यायावतार १ १६. तदुभयात्मार्थज्ञानं प्रमाणम् । अकलङ्कग्रन्थत्रय (=अकत्रय), सिंघी जैन सिरिझ, क्रमांक १२, पृ० १७ २०. अविसंवादकं प्रमाणम्... । अकत्रय पृ० ४ २१. प्रमाणान्तराबाधनं पूर्वापराविरोधश्च अविसंवादः। अकत्रय पृ० १४ २२. तिमिराद्युपप्लवज्ञानं चन्द्रादावविसंवादकं प्रमाणं तथा तत्सङ्ख्यादौ विसंवादकत्वाद प्रमाणम्... । अकत्रय पृ०८ २३. व्यवसायात्मकं ज्ञानमात्मार्थग्राहकं मतम् । : ग्रहणं निर्णयस्तेन मुख्यं प्रामाण्यमश्नुते ॥ अकत्रय पृ० २० २४. अविसंवादकत्वं च निर्णयायत्तम् । अकत्रय पृ० २० ततो व्यवसाय एवाविसंवादनियमोऽधिगमश्च निश्चेतव्यः तत्रैव तद्भावात् तद्वशादेव तत्प्रतिष्ठानात् । सिद्धिविनिश्चयवृत्ति पृ० ११४ २५. प्रमाणमविसंवादि ज्ञानमनधिगतार्थाधिगमलक्षणत्वात् । अष्टशती (निर्णयसागर) पृ० १७५ २१. अनधिगतार्थाधिगन्तृ विज्ञानं प्रमाणमित्यपि केवलमनिर्णीतार्थनिर्णीतिरभिधीयते... । सिद्धिविनिश्चयवृत्ति पृ० १३ २७. सिद्धिविनिश्चयवृत्ति, पृ० १७५ ... २८. मो. ८५९॥ २२ येनाकारेण तत्त्वपरिच्छेदस्तदपेक्षया प्रामाण्यमिति । तेन प्रत्यक्षतदाभासयोरपि प्रायशः सङ्कीर्णप्रामाण्ये तरस्थितिरुनेतव्या, प्रसिद्धानुपहतेन्द्रियदृष्टेरपि चन्द्रार्कादिषु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001201
Book TitleBharatiya Tattvagyan
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherJagruti Dilip Sheth Dr
Publication Year1998
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy