________________
ભારતીય દર્શનોમાં ઈશ્વર १५८. तथाऽकृष्टप्रभवैस्तरुतृणादिभिर्व्यभिचार्ययं हेतुः। द्विविधानि कार्याण्युपलभ्यन्ते, कानिचिद्
बुद्धिमत्पूर्वकानि यथा घटादीनि, कानिचित्तु तद्विपरीतानि यथाऽकृष्टप्रभवतृणादीनि । तेषां पक्षीकरणादव्यभिचारे,...न कश्चिद् हेतुर्व्यभिचारी स्यात्, व्यभिचारविषयस्य सर्वत्रापि पक्षीकर्तुं शक्यत्वात् । षड्दर्शनसमुच्चय-तर्करहस्यदीपिका, सं. महेन्द्रकुमार
जैन, भारतीय ज्ञानपीठ, १९६९, पृ० १७८-९ १५८. तथा कालात्ययापदिष्टश्चायं, अकृष्टप्रभवाङ्करादौ कञभावस्याध्यक्षेणाध्यवसायात् ।
अग्नेरनुष्णत्वे साध्ये द्रव्यत्ववत् । ननु तत्राप्यदृश्य ईश्वर एव कर्तेति चेत्, तन्न । यतस्तत्र तत्सद्भावोऽस्मादेवान्यतो वा प्रमाणात् सिध्येत् । प्रथमपक्षे चक्रकम् । अतो हि तत्सद्भावे सिद्धेऽस्यादृश्यत्वेनानुपलम्भसिद्धिः, तत्सिद्धौ च कालात्ययापदिष्टत्वाभावः, ततश्चास्मात् तत्सद्भावसिद्धिरिति । द्वितीयपक्षोऽप्ययुक्तः, तत्सद्भावावेदकस्य
प्रमाणान्तरस्यैवाभावात् । तर्करहस्यदीपिका, पृ० १७९-१८० १.१०.व्यभिचारिणश्चामी बुद्धिमन्तमन्तरेणापि विद्युदादीनां प्रादुर्भावविभावनात्, स्वप्नाद्यवस्था
यामबुद्धिमत्पूर्वस्यापि कार्यस्य दर्शनाच्चेति । तर्करहस्यदीपिका, पृ० १८४ १६१. तर्करहस्यदीपिका, पृ० १८४ १.१२. तर्करहस्यदीपिका, पृ० १८५ ११ 3. सन्निवेशविशिष्टत्वं यादृग्देवकुलादिषु ।
कर्तर्यनुपलब्धेऽपि यदृष्टौ बुद्धिमद्गतिः ।।६१|| . तादृगेव यदीक्ष्येत तन्वगादिषु धर्मिषु । युक्तं तत्साधनादस्माद् यथाऽभीष्टस्य साधनम् ॥६२।। अन्वयव्यतिरेकाभ्यां यत्कार्यं यस्य निश्चितम् । निश्चयस्तस्य तदृष्टाविति न्यायो व्यवस्थितः ॥६३।। सन्निवेशविशेषस्तु नैवामीषु तथाविधः । न तु तन्वादिभेदेषु शब्द एव तु केवलम् ६४॥ तादृशः प्रोच्यमानस्तु संदिग्धव्यतिरेकताम् । आसादयति वल्मीके कुम्भकारकृतादिषु ॥६५॥ तत्त्वसङ्ग्रह સરખાવો ધમકીર્તિની નીચેની કારિકા अन्यथा कुम्भकारेण मृद्विकारस्य कस्यचित् ।।
घटादेः कारणात् सिद्ध्येत् वल्मीकस्यापि तत्कृतिः ॥ प्र० वा० १.१५ १.१४. शरीराभावे च ज्ञानाद्याश्रयत्वमप्यसंभाव्यं, तदुत्पत्तावस्य निमित्तकारणत्वात्, अन्यथा
मुक्तात्मनोऽपि तदुत्पत्तिप्रसक्तेः । तर्करहस्यदीपिका, पृ० १८०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org