SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ૧૩૦ ભારતીય તત્ત્વજ્ઞાન १.४५. संहरणात् खल्वपि । बह्माण्डादिद्वयणुकपर्यन्तं जगत् । प्रयत्नवद्विनाश्यं विनाश्यत्वात् पाट्यमानपटवत् । न्यायकुसुमाञ्जलि ५.४ १४१. महाभूतसंप्लवसंक्षोभलब्धसंस्काराणां परमाणूनां... । न्यायकुसुमाञ्जलि, २.३ । १४७. पदशब्देनात्र पद्यते गम्यते व्यवहाराङ्गमर्थोऽनेनेति बृद्धव्यवहार एवोच्यते । अतोऽपीश्वरसिद्धिः । तथाहि – यदेतत् पटादिनिर्माणनैपुण्यः कुविन्दाऽऽदीनां, वाग्व्यवहारश्च व्यक्तवाचां, लिपितत्क्रमव्यवहारश्च बालानां, स सर्वः स्वतन्त्रपुरुषविश्रान्तो व्यवहारत्वात् । न्यायकुसुमाञ्जलि ५.५।। १४८. गृह्णाति हि ईश्वरोऽपि कार्यवशाच्छरीरमन्तरान्तरा, दर्शयति च विभूतिमिति । ' न्यायकुसुमाञ्जलि ५.५। . १४८. ईश्वरस्यादृष्टाभावेऽपि तच्छरीरसाध्यहेतुकास्मदादिभोगसम्पादकाऽदृष्टादेवेश्वरस्य शरीरो त्पत्तिरिति भावः । प्रकाश, न्यायकुसुमाञ्जलि ५.५। १५०. सा अपेक्षाबुद्धिजन्या, अनेकसंख्यात्वात् । न चास्मदादीनामपेक्षाबुद्धिः परमाणुषु सम्भवति । तद् यस्यासौ सर्वज्ञः । अन्यथा अपेक्षाबुद्धेरभावात् संख्याऽनुत्पत्तौ तद्गतपरिमाणानुत्पादेऽपरिमितस्य द्रव्यस्यानारम्भकत्वात् त्र्यणुकानुत्पत्तौ विश्वानुत्पत्तिप्रसङ्गः । न्यायकुसुमाञ्जलि ५.५। १५१. किमिदं शरीरत्वं यत् प्रसज्यते ? यदि साक्षात् प्रयत्नवदधिष्ठेयत्वं तदिष्यत एव । न्यायकुसुमाञ्जलि ५.२।। १५२....परमाणुनां...कर्मसन्तानस्येश्वरनिःश्वसितस्य...न्यायकुसुमाञ्जलि२.३।परमाणवो हीश्वरशरीरं साक्षात् प्रयत्नाधिष्ठेयत्वात्, तेन तदाश्रयं कर्म ईश्वरनिःश्वसितं भवति । बोधनी टीका। १५३. अस्माकं तु निसर्गसुन्दर ! चिराच्चेतो निमग्नं त्वयीत्यद्धाऽऽनन्दनिधौ तथापि तरलं नाद्यापि सन्तृप्यते । न्यायकुसुमाञ्जलि ५.१९ । १५४. प्रयत्नस्य द्विधर्मकत्वात् । स हि ज्ञानकार्यो ज्ञानैककविषयश्च । आत्मतत्त्वविवेक पृ० ३८१ । १५५. तत्र कार्यत्वनिवृत्तौ कारणतया ज्ञानं माऽपेक्षिष्ठ विषयार्थं तु तदपेक्षा केन वार्यते ? आत्मतत्त्वविवेक पृ० ३८१। । १५. न च तस्य स्वरूपेणैव विषयप्रवणत्वम्, ज्ञानत्वप्रसङ्गात् । अयमेव हि ज्ञानात् प्रयत्नस्य भेदो यदयमाप्रवण इति । न च निर्विषय एवास्त्विति वाच्यम्, अकारणत्वप्रसङ्गात् । आत्मतत्त्वविवेक पृ० ३८१।। १५७. जीवनपूर्वकप्रयत्नवद् विषयव्यवस्था भविष्यतीति चेत्, न, तस्य जात्यन्तरत्वात् । आत्मतत्त्वविवेक पृ० ३८१ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001201
Book TitleBharatiya Tattvagyan
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherJagruti Dilip Sheth Dr
Publication Year1998
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy