SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ एयपियत्तं खलु एत्थ लिंगं, ओचित्तपवित्तिविन्नेयं, संवेगसाहगं नियमा। न एसा अन्नेसिं देया। लिंगविवज्जयाओ तप्परिण्णा । तयणुग्गहट्ठाए आमकुंभोदगनासनाएणं। एसा करुण त्ति वुच्चइ एगंतपरिसुद्धा अविराहणाफला तिलोगनाहबहुमाणेणं निस्सेयससाहिग त्ति । पव्वज्जाफलसुत्तं समत्तं ॥ ५ ॥ ॥ समत्तं पंचसुत्तं ॥ ४. ५. औचित्यबाधया तु प्रवृत्तौ न तत्प्रियत्वं, मोह एवाऽसौ । (तत्प्रियत्वम्-आज्ञाप्रियत्वम्) यस्य भागवती सदाज्ञा प्रिया तस्य नियमतः संवेग इति । Jain Education International For Private & Pel 24 al Use Only www.jainelibrary.org
SR No.001168
Book TitlePanchsutrakam
Original Sutra AuthorN/A
AuthorBhuvanchandra, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Spiritual, & philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy