SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ आज्ञाप्रियत्वमुदितं किल लिङ्गमेषां तस्याऽपि लिङ्गमखिलाऽप्युचिता प्रवृत्तिः । यत्रौचितीरहितता न तदा प्रिया सा संवेगसाधकमिदं नियमात् प्रियत्वम् ॥ ४६ देया न चेयमितराय यथोक्त लिङ्गव्यत्यासतोऽस्य च भवेत् सुगमा परिज्ञा । एषोऽप्रदाननियमस्तदनुग्रहाय न्यासो जलस्य हितकृन्न यथामकुम्भे ॥ ४७ एषोच्यते हि करुणा नितरां विशुद्धा युक्ताऽविराधनफलाऽऽयतिसौख्यदात्री । त्रैलोक्यनाथबहुमानविशेषभावान्निःश्रेयसप्रवरमङ्गलसाधयित्री ॥ ४८ Jain Education International For Private 8125rsonal Use Only www.jainelibrary.org
SR No.001168
Book TitlePanchsutrakam
Original Sutra AuthorN/A
AuthorBhuvanchandra, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Spiritual, & philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy